________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तस्य वैज्ञवसंज्ञवं || जल्पत्यो विस्मयाञ्चक्रुः । कोलाहलमलं स्त्रियः ॥ २ ॥ पितृसेवकलोकानां । प्रमोदाङ्गुणसुंदरी ॥ वस्त्राभरणतांबूलै - रुचितां सत्क्रियां व्यधात् ॥ ३ ॥ पुण्यपालोऽपि बातें - रिव सत्कंठमीक्षितः || विनयावनतग्रीवो | नतः श्वसुरमादरात् ॥ ॥ मदur गजारूढौ । जामातृश्वसुरौ ततः ॥ सांतःपुरपरीवारौ । नगरंप्रति चेतुः ॥ ५ ॥ श्रीवईमानसूरीला - मंतरा धर्मदेशनां ॥ मिष्टपथ्यां नृपः श्रुत्वा । जामातरमवोचत ॥ ६ ॥ वैराग्यं जातमस्माकं । वैजवश्रवणात्तव ॥ तथापि श्रोतुमिच्छामि । जिनधर्म सविस्तरं ॥७॥ संभूय सर्वे सानंदं । नत्वा सुरींश्पादयोः ॥ शश्रुवुर्धर्ममाहात्म्यं । संवेगावेगकारणं ॥ ८ ॥ यथा - लक्ष्मीर्यशः कुले जन्म । प्रतापः प्रियसंगमः ॥ श्रीधर्मकल्पवृक्षस्य । फलमेत जिनोदितं ॥ ए ॥ यत्पुनर्गुणसुंदर्या । शीलं पालितमुज्ज्वलं ॥ तस्येदं फलमत्रातं । प्रांते मोकोऽपि लप्स्यते ॥ १० ॥ नवजोधिरपारोऽयं । दुःख कल्लोल संकुलः ॥ दीक्षापोतमनादृत्य | तरीतुं न हि शक्यते ॥ ११ ॥ श्रुत्वाऽन्यधत्त भूपालः । श्रयामि चरणौ तव । महात्मनाऽयथादिष्टं । न च जाव्यं निरुद्यमैः ॥ १२ ॥ गत्वा मंत्रिभिरामंत्र्य । मुक्त्वा कारां कृपापरः
For Private And Personal
वृत्ति
॥ १६ ॥