SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir लोप वृत्ति दृष्ट्वा चतस्रो नूपालो-ऽनन्यरूपा मृगेकणाः ॥ सविस्मयतयाऽप्रादी-त्कियदंतःपुरं तव १ ॥ सस्मितं पुण्यपालोऽपि । नूपालमलपत्तरां ॥ यथावधारितं स्वामिन् । नवता तत्तत्रैव हि ॥ ए॥ नोजनादूर्ध्वमेकांते । पुण्यपालनरेंड्योः ॥ आसीनयोर्नवस्नेह-गोष्टीसु हृतचेतसोः ॥ ए३ ॥ समयज्ञा तदा हर्षा-इंगतो गुणसुंदरी ॥ वहिकां पितृदत्तां तां । परिधाय समागमत् ॥ ए४ || दृष्ट्वोपलक्ष्य वैलक्ष्य-मंदाकोऽपरुषं जगौ ॥ वत्से नेपथ्यमादाय। ममोत्संगमलंकुरु ॥ ॥ तथाकृते नृपोऽवादी-न्मन्वानः कर्मजं फलं ॥ उन्मार्गतस्त्वयैवादं । सन्मार्गमवतारितः ॥ ए६ ॥ अपरापरशृंगारा । नोजनावसरे तदा ॥ एकैवाहं समा| यांती । त्वया वै नोपल दिता ॥ ए७ ॥ वत्से कोऽयं पुण्यपालो । मंदं पृष्टा सती सती ॥ के त्रिणा झापयामास । सास्वं वृत्तांतमादितः ॥ ए॥ मंत्रिसामंतशांत-प्रमुखा नगरीजनाः ॥ तमुदंतमथाकर्ण्य । तत्र सोत्कंठमेयरुः ॥एणा आलिलिंगुर्जनन्यस्तां । बाष्पाविलवि- लोचनाः॥ वत्से त्वत्संगमादद्य । मुदाऽस्मासु पदं ददे ॥ १० ॥ धान्यः सख्यस्तथा प्रीत्या शैशवस्नेहसोत्सुकाः ॥ गाढहुंकारहुंकारा । दगदुपपुढौकिरे !!१॥ समाकर्य समाकर्ण्य । ॥ १५ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy