SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप ॥१७॥ साधयत् ॥ ३ ॥ स्थूलनः पुनः प्राज्ञो । हादशांगीमसाधयत् ॥ गुप्तं श्रीयकतः साधुः। वृत्ति - स ज्येष्टत्वमगाहत ॥ ५ ॥ वर्षाकालागमे साधु-त्रयमेत्य गुरोः पुरः॥ नवनिग्रहणे दक्षा-१ न्। जग्राहाऽनिग्रहानिति ॥ ५ ॥ एकः प्राह चतुर्मासीं। स्थास्याम्यहमुपोषितः॥ कायोत्सर्गेण सिंहस्य । गुहाधारमधिश्रितः ॥ ६ ॥हितीयो मुनिराचष्ट । चतुर्मासीमहं पुनः ॥ दृग्विषादिबिलारे । स्थास्यामि प्रतिमास्थितः ॥ ७ ॥ तृतीयस्तमथाऽनाणी-स्कृतोत्सर्ग नपोषितः । चतुर्मासीम ई स्थाता | कूपमंडूकिकोपरि ॥ ॥ श्रुतज्ञानात्तपःशक्तिं । संनूतविजयस्तदा ॥ ज्ञात्वाऽनुमन्यते याव-स्थूलनस्तदाऽवदत् ॥ नए । प्रनो कोशागृहेऽहं तु । प्रावृषं षसाशनः स्थास्यामि चित्रशालाया-मिति मेऽनिग्रहाग्रहः॥ ए ॥ ज्ञात्वा तमुपयोगेन । सर्वैश्यिवशवमं ॥ संनूतविजयाचार्य-स्तदानीमन्वमन्यत ॥ १ ॥ त्रयोऽपि गुर्वनुज्ञाता । यथोक्तं ॥१॥ स्थानमासदन ॥ स्थूल नः पुनः कोशा-सदनं मदनेjया ॥ ए३ ।। चतुष्कमिव कुर्वाणा । कटाक्षनिकराततैः ॥ साऽन्युनायाब्रवीनाथ । किमादिशसि मे वद ॥ ए३ ॥ धर्मलान्नाशिषं For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy