SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org शीलोप वृत्ति ॥१३॥ दत्वा । महात्मा समतानिधिः ॥ कोशाचित्रालये तस्थौ । विंध्या स्मरदंतिनः ॥ एव ॥ प्राक्नेहान्मे गृहेऽन्यागा-दसहिष्णुरसौ व्रतं ॥ इति सा षड्रसाऽाहारै-स्तं मुनि प्रत्यलानयत् ॥ ५ ॥ नूनं न किंचिदाचष्टे । लऊयेति विमृश्य सा ॥ शिष्येव दिनतारुण्ये । तदग्रत नपाविशत् ॥ ए६ ॥ ___अपांगान दोलयामास । न पुनस्तस्य मानसं ॥ वक्षसः श्लययामास । वस्त्रं न ध्यानतो मुनि ॥ए॥ हावनावविलासाद्यैः । केवलं स्वमखेदयत् ॥ रागो लिपिरिवाकाशे । नोन्मिमील मनागपि ॥७॥ सिक्ष्योगायते नूनं । दीक्षाऽसौ यत्प्रनावतः ॥ नवनीतसमोप्येषः । कणतो वजतामगात् ॥॥ विचिंत्येति दृगंनोजै-न्युटनानीव गृह्णती ॥ स्मारं स्मारं चिरस्नेहं । पूर्वभुक्तान्यसीस्मरत् ॥ १० ॥ मुनिस्तु पद्मिनीपत्र-निर्लेपहृदयोऽयतां ॥ आलोचनामिवच. बा-माददानाममन्यत ॥ १ ॥ प्रहारा इव पानीये । हारा श्व विरागिणि ॥ गणिकाया वि- कारास्ते । तत्र जाता निरर्थकाः ॥ २ ॥ नित्यप्रत्यग्रशृंगारा-स्तहिकारा महामुनौ ॥ तस्मिनिरर्थतां नेजुः । सिंहस्फाला गिराविव ॥ ३॥ मुनेस्तऽपसगैस्तै-ानतेजोऽन्यवाईत ॥ स ॥१३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy