SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोप राजापि कविताप्रीत्या । तं मुहुः सममन्यत ॥ जातश्च पूज्यतां नित्यं । गतानुगतिके Mo) जने ॥ ३॥ कदाचित्समयं ज्ञात्वा । श्रीयकं विजने नृपः ॥ हरेरिव गुरुमैत्री। शकमालो ॥११॥ बनूव नः ॥७॥ न मे नाति विना तेन । सन्ना रात्रिरिवेंदुना ॥ वायसोमायने रत्न-मिवा यं नाशितो मुधा ॥ ५ ॥ नवाच श्रीयकः स्वामिन् । किं कुर्मः स हिजस्तदा ॥ मद्यपायी मुधा मिन-स्तमुत्पातमतानयत् ॥ ७६ ॥ विप्रोऽपि किमसौ मद्यं । पिबतीति नृपोदितः ॥ प्रातस्ते दर्शयिष्यामि । स्वामिनित्याह मंत्रिसूः ॥ ७॥ सर्वेषां पद्ममेकैकं । मालिकः पूर्वशिक्षितः॥ यवस्तु मदनफलो-न्मिश्रं विप्राय दत्तवान् ॥७॥ श्रीयकः पद्ममाघ्राय । व यामास सौरनं ॥ जिघ्रतिस्म ततः सर्वे । यदात्मप्रत्ययं जगत् ॥ ७ ॥ छिजन्मापि त. दाघ्राय । सोत्सुकः कमलं निजं ॥ नासारंधेरा तच्चूर्ण-मादत्तोच्वासवायुना ॥ ७० ॥ नहांतमद्यस्तधा-न्यकृतो धिकृतो जनैः ॥ अनन्यस्तागम इव । सनातो निर्गतो जवात् ॥ ॥ ॥ सुतप्तत्रपुपानेन । प्रायश्चित्ते विनिर्मिते ॥ सह श्रीयकवैरेण । सोऽगमद्यममंदिरं ॥ ॥ २ ॥ स्वीकृत्य नंदराजस्य । सप्तांगानि तु मंत्रिसूः॥ पराश्रस्वार्थराज्या-निर्विरोधम. ॥११॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy