________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोपाष्टकजिगीषया ॥ ४ ॥ तपोनिः सर्वतोल-सिंदनिकीमितादिन्तिः ॥ कर्माणि कृपयामा-
सुः। शिवश्रीस्पृहयालवः ॥ १ ॥ सुविशिष्टफलाकांक्षी। तपस्वी स महाबलः ॥ तपःप्रां॥११॥ तेऽपि नाकार्षी-पारणं रोगदंनतः ॥ ४२ ॥ महाबलर्षिः कुर्वाणो । विशिष्टां स तपःक्रियां
बबंध मायया स्त्रीत्व-महो मोहविनितं ॥ ३ ॥ विंशत्या स्थानकैरई-प्रत्यायैर्विधिवयस कृतैः ॥ तीर्घकृनामकर्मत्वं । स नजस्वितयाऽर्जयत् ॥ ४ ॥ चतुर्जिरधिकाशीति-पूर्वलक्ष
मितायुषः ।। विधायाऽनशनं प्रांते । सप्तापि मुनिसत्तमाः ॥४॥ जातास्ते वैजयंताख्ये । विमानेऽनुत्तरे सुराः॥ सागराणां त्रयस्त्रिंश-दायुर्लवमिवाऽनयन् ॥ ४६ ॥ युग्मं ॥
इतश्च जंबूदीपस्य । केलीगेहे किल श्रियः ॥ दक्षिणे जरते देशो । विदेह इति विश्रुतः ॥४७॥ तत्र पूरस्ति मिथिला । वीक्ष्य यस्याः समृद्धितां ॥ नवंति शिथिलाः स्वर्ग-वासाय त्रिदशांगनाः॥ ४० ॥ नूपः श्रीकुंलनामास्ति । तत्रेक्ष्वाकुकुलोनवः ॥ यशःकुंन श्वा
नाति । यस्य व्योनि सुधारुचिः॥४ए । प्रनावतीति तस्याऽनू-शझी शीलविनूषिता॥ अ यस्या गुणौघसंख्याने | तारा रेखा श्वाहावभुः ॥ ५० ॥ महाबलस्य जीवोऽय । वैजयंतवि
॥१५॥
For Private And Personal