SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शीलोपाष्टकजिगीषया ॥ ४ ॥ तपोनिः सर्वतोल-सिंदनिकीमितादिन्तिः ॥ कर्माणि कृपयामा- सुः। शिवश्रीस्पृहयालवः ॥ १ ॥ सुविशिष्टफलाकांक्षी। तपस्वी स महाबलः ॥ तपःप्रां॥११॥ तेऽपि नाकार्षी-पारणं रोगदंनतः ॥ ४२ ॥ महाबलर्षिः कुर्वाणो । विशिष्टां स तपःक्रियां बबंध मायया स्त्रीत्व-महो मोहविनितं ॥ ३ ॥ विंशत्या स्थानकैरई-प्रत्यायैर्विधिवयस कृतैः ॥ तीर्घकृनामकर्मत्वं । स नजस्वितयाऽर्जयत् ॥ ४ ॥ चतुर्जिरधिकाशीति-पूर्वलक्ष मितायुषः ।। विधायाऽनशनं प्रांते । सप्तापि मुनिसत्तमाः ॥४॥ जातास्ते वैजयंताख्ये । विमानेऽनुत्तरे सुराः॥ सागराणां त्रयस्त्रिंश-दायुर्लवमिवाऽनयन् ॥ ४६ ॥ युग्मं ॥ इतश्च जंबूदीपस्य । केलीगेहे किल श्रियः ॥ दक्षिणे जरते देशो । विदेह इति विश्रुतः ॥४७॥ तत्र पूरस्ति मिथिला । वीक्ष्य यस्याः समृद्धितां ॥ नवंति शिथिलाः स्वर्ग-वासाय त्रिदशांगनाः॥ ४० ॥ नूपः श्रीकुंलनामास्ति । तत्रेक्ष्वाकुकुलोनवः ॥ यशःकुंन श्वा नाति । यस्य व्योनि सुधारुचिः॥४ए । प्रनावतीति तस्याऽनू-शझी शीलविनूषिता॥ अ यस्या गुणौघसंख्याने | तारा रेखा श्वाहावभुः ॥ ५० ॥ महाबलस्य जीवोऽय । वैजयंतवि ॥१५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy