SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप० ॥ १५०॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir जन्य इवांनधौ । पुरुषोत्तमसंश्रयः ॥ ३० ॥ ततः शस्त्रेषु शास्त्रेषु । पारीणः श्रीमहाबलः ॥ यौवराज्ये पदे सूनु-मनिषिक्त महौजसं । ३१ ॥ तस्मिंश्च राज्यकार्येषु । यतमाने नयात्मनि || कृतकृत्यः स्वयं राजा | जिनधर्मोद्यतोऽनवत् ॥ ३२ ॥ दानशीलतपो जाव- शास. नोत्सर्पणादिनिः ॥ विदधे सफलं जन्म । धर्मकत्यैरनारतं ॥ ३३ ॥ श्रन्येद्युर्विज्रमांतैः । सेव्यमानं जडैर्जनैः ॥ दृष्ट्वा पाखंमिनं कंचिद्दध्याविति महाबलः ॥ ३४ ॥ धन्याः कर्मैव जा नानाः । शुभाशुभफलायति ॥ मुनयस्तारयंतीह । स्वं परं च जवांबुधेः ॥ ३५ ॥ धिक् धिकू पाखंमिनो व्याधा | मंत्रतंत्रादिगीतिनिः ॥ जवपाशे मूढजीवान्र । पातयंति मृगानिव ॥ || ३६ || निर्विवेकोपकारादि-धर्मानासप्ररूपकाः ॥ मूढाः स्वं वचयंतीदा-डावर्जतो मूढधार्मिकान् ॥ ३७ ॥ इत्यादिजववैराग्यैः । शुद्धधर्मैक बधीः ॥ सोऽन्यपिंचत्सुतं राज्ये । स्वयं संयमकाम्यया ॥ ३८ ॥ पार्श्वे श्रीवीरधर्माख्य-गुरोर्मित्रसमन्वितः । जग्राह दीक्षामहीण-भावतः श्रीमदाबलः || ३९ || सप्ताऽपि मुनयस्तेऽथ । जयप्रतिज्ञटा इव ॥ चारित्रं पालयामासुः । क For Private And Personal वृत्ति ॥ १५०॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy