SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति E शोलोप मानतः ॥ ज्ञानत्रययुतो यवन् । सुखं नारकिणामपि ॥ ५१ ॥ अश्विन्यां फाल्गुनश्वेत-चतु- Jथ्यो रजनीनरे ।। राजहंस श्वांनोजे । देव्याः कुकाववातरत् ॥ ५५ ॥ युग्मं ॥ महाबलन॥१५ वे माया । यक्ष्यधायि तपस्यपि ॥ तेन तीर्थकरत्वेऽपि । स्त्रीत्वेनासावजायत ॥ ५३ ॥ नि. शांते महिषी वीक्ष्य । महास्वप्नांश्चतुर्दश ॥ उल्लसत्पुलंकाकूरा । निशमुज्ञममुंचत ॥५॥ गत्वाख्यत नरेंस्य । देव स्वप्नाश्चतुर्दश ॥ गजादयो मया वक्ते । प्रविशंतो निरीक्षिताः ॥ ॥ ५५ ॥ फलं कीहक् तदेतेषां । स्वामिन् नावीति कथ्यतां ॥ राजापि मुदितः स्वांते । राझीमिछमन्नाषत ।। ५६ ॥ एतैर्देव महास्वप्नै-महालानो नविष्यति ॥ प्रवर्दियामहे कोश-कोष्ठागारैः समंततः ॥ ५७ ॥ सुखेन साधयिष्यते । उस्साध्या अपि शत्रवः ॥ संन्नाव्यंते च नाविन्य । उत्तरोत्तरसंपदः ॥५॥ किं च त्वं समये पूर्णे । शुन्नलकणलक्षितं ॥ कुलप्रदीपकं धीर-मपत्यं प्रसविष्यसि ॥ पए ॥ पत्युर्वचनमाकर्य । कर्णपीयूषपारणं ॥ सा निनाय निशाशेषं । धर्मजागरणोद्यता ॥६॥ त्रिदशैः सततोपास्या । सह नर्तृमनोरथैः ॥ बन्नार महिषी गर्ने । निधानमिव मे ॥१५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy