SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १३१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir अश्रोपराममादस्म । विस्मयस्मेरमानसः || ४४ ॥ ददृशे भुजशौंकीर्य | नेमेरार्यानुजन्मनः ॥ ईदृग्भुजबलं विश्वे । न शक्रस्य न चक्रिणः || ४५ ॥ प्रातर्जगज्जयाऽजय्य-शौर्यशाली समुजः ॥ पखंडमेदिनी राज्यं । किं न भुंक्ते सुडुर्लनं ॥ ४६ ॥ शार्ङ्गिशंकापनोदाय | सीरी सस्मितमाख्यत ॥ एतद्वलेन साम्राज्य - मावाभ्यामपि भुज्यते ॥ ४७ ॥ चातर्लकं नरेंझणां । न त्येस गत् ॥ कथं तदाऽवधिष्यस्त्वं । जरासंधं रणांगणे ॥ ४८ ॥ हात्रिंशत्तीकृनावी । नेमिर्नैमित्तिकोदितः || राज्याय स्पृहयत्येष । कथं नरककारिले ॥ ४९ ॥ तथापि शंकामुहर्तु - मस्य देवतयौच्यत ॥ एष मोहंगमी नाथः । कौमारेऽपि दृढतः || ५० ॥ श्रुत्वेति तुष्टो गोविंदो । बलमापृष्ठ्य भक्तितः । जगामांतःपुरं नेमि चरित्रं च तदन्यधात् ॥ ५१ ॥ तत्र नेमिनमाह्वाय्य । सवात्सल्य मधोक्षजः ॥ विशिष्यबहुमानेन । प्रीयामा सिवानसौ ॥ ५२ ॥ रत्नसिंहासनासीनौ । स्नातौ चंदनचर्चितौ || दिव्यां रसवतीं भुक्त्वा वन्योऽयं प्रेमपेशलौ ॥ ५३ ॥ इति प्रत्यहमाराम - वापीषु सरसीषु च ॥ हरिः सांतःपुरः प्रीत्या | रेमे श्रीने मिना समं ॥ ५४ ॥ सौविदानादिशद् द्वार - पालांश्च हरिरेका || न For Private And Personal वृत्ति ॥ १३१ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy