SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १३२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कापि स्खलनीयोऽयं । बंधु: प्राणप्रियो मम ॥ ५५ ॥ ऊचे स रुक्मिणीनामा - रेवतीप्रमुखाः प्रियाः || देवरो ने मिरावज्यों । युष्माभिश्चतुरोक्तिनिः ॥ ५६ ॥ एकाक्यपि ययौ नेमि - वि रंतःपुरं ततः ॥ समचित्ता हि निःशंकं । संचरंति समंततः ॥ ५७ ॥ निर्विकारतया स्वामी । वर्दश्वारुवचोजरं ॥ तोषयामास सोत्प्रास-केली लोलाः प्रजावतीः ॥ ५८ ॥ अथाख्यत शिवा विष्णुं । तथा नेमिं प्रबोधय ॥ स्नुषामुखदिदृक्षां मे । यथा पूरयति क्षणात् ॥ ५५ ॥ नारायणोऽपि नामाद्यै - स्तमर्थ तमबीनणत् ॥ सोऽपि बेकोक्तिनिश्वके । ताः सहेलं निरुत्तराः ॥ ६० ॥ चिकीर्षुरिव साहाय्य - मुपयामाय नेमिनः ॥ वसंतर्त्तुरवातारी - दक्षिणानि - लमांसलः ॥ ६१ ॥ पौरैरंतः पुरेणापि । परितः समलंकृतः ॥ अच्युतो रैवते रंतुं । जगाम सह ने मिना ॥ ६२ ॥ कोकिलानिरिवादूताः । पीतासवसमंथराः ॥ रामाभिः साईमारामं । यादवाः क्रीडितुं ययुः ॥ ६३ ॥ स्फुरत्केसरतूणीरं । कामदेवमिवार्चितुं ॥ ते पुष्पावचयं चक्रुः । सजाया वनवीथिषु ॥ ६४ ॥ हरेरादेशतः सत्य - नामाया नेमिना सद || पुष्पोच्चिचीया जग्मुर्वनमध्यं मृगेणाः ॥ ६५ ॥ कामनल्ली मित्र स्फार - माकंदतरुमंजरीं ॥ सोरःप्र For Private And Personal वृत्ति ॥ १३२ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy