SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शोलोप भ्रात-धर्माते नूरप्यकंपत ॥ जज्ञे च दोनरन-श्चिरं राममनस्यपि ॥ ३४ ॥ तत्ते भुजब- Jलं बंधो । दृष्टुमस्मि कुतूहली ॥ नियुइं कुर्वहे तस्मा-त्कणं गत्वा खलूरिकां ॥ ३५ ॥ प्रति॥१३॥ श्रुतवति स्वामि-न्यपि कौतुकिनि स्वयं ॥ प्रहृष्टौ समनह्येतां । मल्लयुक्षय बांधवौ ॥ ३ ॥ स्वामी निजबलानंत्यं । विमृश्य पुनरन्यधात् ॥ नियुझ्मावयो तः । केलिनापि न युज्यते ॥ ३७ ॥ तदन्योऽन्यं भुजस्तंन-वालनेनैव कौतुकं ॥ पूर्यतामावयोरत्र । रामः सादीव जा. यतां ॥ ३० ॥ इत्युक्ते धारयमास । भुजं तिर्यग्जनार्दनः ॥ तं नेमिर्नामयामास । बालकस्त्रJo पुसीमिव ॥ ३५ ॥ स्वाम्यथ नोगिनोगानं । भुजदंडमधारयत् ।। वालनायाऽस्य कंसारि लंनूष्णुर्मनागपि ॥ ४० ॥ लग्नो नेमिभुजस्तंन्ने । हरिः सर्वान्निसारतः ॥ लंवमानो बन्नौ स्वैरं । वनौका श्व शा. खिनि ॥ १॥ न च नेमिभुजोऽचाली-इजस्तंन्न इव क्वचित् ॥ आकारमवगुह्याथा-डालिलिंग भ्रातरं हरिः ॥ ४२ ॥ अवांदोत्स्वकुलं श्लाघ्य-मावयोरेव बांधव ॥ यत्राऽनन्यसमस्थामा । वीरो युष्मादृशोऽन्नवत् ॥ ४॥ इत्यादि श्लाघ्यमानः सन् । विससर्ज जिनं हरिः॥ ॥३०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy