SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir प्रकाशः शील || थार्थसंज्ञः किल भूमिवल्लभः ॥ नष्टशहितानामिव दाहकृत्यै । यस्य प्रतापोऽब्धिहुताशनो ऽद्भुत् || १० || व्यापारसिद्धः सुधन प्रसिद्धः । श्रेष्टी पुरे श्रीपतिरस्ति तत्र ॥ तस्यास्ति पु त्रः स्वकवंशजानुः । सम्यग्गुणः श्रीधरनामधेयः || ११ || तस्यास्ति कंदर्पमही वधूका । शीलोत्कटा शीलवतीति नाम्ना || छायेव देहस्य सदानुवर्तिनी । पतिव्रता कोकिलमंजु - ॥ ३ ॥ || १२ || थान्दा श्रीधर व्याचचक्षे । कृतांजलिः स्वं जनकं विधिज्ञः ॥ ५छामि गंतुं नवदाज्ञयाहं । व्यापारकृत्ये जलधौ विशेषात् ॥ ११ ॥ कृत्रिम स्नेहवशेन तातः । प्रोवाच पुत्रं धृतगेहनारं || मार्गा हि सर्वे विषमा जवंति । विशेषतो नीरधिमध्यसत्काः ॥ १२ ॥ स्थानस्थितस्तन्महता धनेन | व्यापारमुग्रं कुरु सारलाभं || स्थानस्थितानामपि नायतः स्युः । स्तोकोद्यमेनापि लसनानि ।। १३ ।। अधौ गतानामपि तद्विपर्ययात् । स्यान्मूलनाशोऽपि कुतो धनानि ॥ संति प्रद्भूतान्यपि ते धनानि । देवानुकू स्यान्मय का For Private And Personal Use Only:
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy