SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir प्रकाशः// त ब्रवीप्येव शील. || र्जितानि ॥ १४ ॥ वाक्यं निशम्येति पितुः कुमारः । प्रत्यूचिवान कोमलभाषणेन ॥ ता. त ब्रवीष्येव वचस्तु सम्यग् । यद् उर्गमो नीरनिधिः प्रतीतः ॥ १५ ॥ नाव्यं यदा यन | वतीह तत्तदा । मनोऽभिलाषो मम पूरणीयः ॥ सर्वेऽतिलाभाश्च समुजाता । निगद्य: ॥४॥ | ते यव्यवसायिलोकैः ॥ १६ ॥ इत्याग्रहारिपत्रनुशासनेन । स श्रीधरोऽपूरयदुनसत्वः ॥ | पोतं क्रयाणैर्बहुमूल्यलभ्यै-पांतरं बुछिनिधिर्मियासुः ॥ १७ ॥ विधाय सर्वामथ योग्य. । तां स । शुने दिने निश्चित श्यमुख्यः ॥ रात्रौ प्रियां सप्रणयं गृहस्य । स्वरूपमूचे | विजनं विदित्वा ॥ १७ ॥ जलाध्वनाहं दयिते यियासु-:पांतरं सध्यवसायहेतोः ॥ य द्यस्ति विश्वे नियतेविनिश्चय-स्तथापि कार्यों मनुजैर्धनोद्यमः ॥ १५॥ माधाः स्वचिने वरगात्रि मुःखं । शीलस्थितिं शुद्धतमां च कुर्याः ॥ स्युर्यद्यपीह स्वयमेव ददा । अनातुरा मुःख नपस्थितेऽपि ॥२०॥ आरोप्यते तैः स्वहितोपदेश|| स्तथापि चित्ते बहुमानपूर्व ॥ रत्नानि तेजो मणिकारहस्त-कृतं दधत्यस्तमलान्यपीह ।। For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy