SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ १ ॥ प्रकाशः शील - || टोsपि मेरौ पवनश्व दले यस्य चक्रे प्रकंपं ॥ जाड्यच्छेदं मतेर्नः सकलकविदिता जा रती सा विदध्याद्या हंसं पुष्पमाला हृदयमिव गता श्रीकरं करोति ॥ ३ ॥ अन न्यसाधारणधैर्यमुख्य - गुणवज श्री जिनराजपादान || प्रणम्य संस्मृत्य च शारदांही । शीप्रकाशः प्रथितः प्रकाश्यते ॥ ४ ॥ एको यथा निर्मलकांतिरर्क - स्तमोभरं हंत्यखिलं जगत्यां ॥ वीरोऽथवा दुर्धरवैरिवृंदं । समुद्यतं विग्रहविग्रहाय ॥ सिंहो यथा वारणचक्रवालं । जयत्यलं वीतसहायकोऽपि ॥ तथैकमप्यस्तमलं हि शीलं । समस्तकार्याणि करोति किं न || ६ || युग्मं ॥ शीलं विपदस्तरखारिनाथ - निमदं गिव्रजनव्यपोतं ॥ शीलं सतां मुक्तिधूविलासे । साधारणं कारणमादृतं सत् ॥ ७ ॥ शीलं भवेऽत्रापि य शोविनोद-प्रमोदसंतोषविधानदक्षं || शीलं मनः प्रार्थितकल्पवृदो | नवेद्यथाहि शीलवत्याः ॥ ८ ॥ तथाहि — विमानशोनामिव खातुमुच्चैः । कृतोत्पताका करमविहारं ।। लंकालकास्पर्धि गृहेंदिरानि-रभूत्पुरं श्रीपुरनामधेयं ॥ ९ ॥ परंतपो नाम वभूव तत्र । य Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy