SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शील प्रकाशः ॥ ४२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कः काकवद्भृशं ॥ घूकैरिखामी निर्लोक - रने कैर्हि विमंव्यते ॥ २७ ॥ तदनं दीनवदनं । सदावलं हियां || रक्षामि दामकुाद द्राक् । कुधया स्वधियाधुना ॥ २८ ॥ तेनोचे प्रथमस्तेषु । दृष्टया दृष्टौ वृषौ न वा ॥ सोऽवग् दृष्टौ तर्हि दृष्टिं । दत्वास्मै तौ गृहाण जोः ॥ २० ॥ द्वितीयं प्राह तुरगं । प्रहरेति वचस्त्वया || कथितं वा न सोऽवोचत् । प्रोक्तं जिह्वां तदर्पयः ॥३०॥ अश्वं मार्गय मार्गश जगाद स नटांस्ततः ।। नव्यः कोऽपि भवन्मध्ये | बध्वा पाशं गले दृढं ॥ ३१ ॥ वृदाधस्तात्प्रसुप्तस्य | पतत्वस्योपरि स्फुटं ॥ यथा स्वैरं नवद्वैरं । याति जाति भवद्यशः ॥ ३२ ॥ तत् श्रुत्वा ते यथास्थानं । मानं मुक्त्वा गता द्रुतं ॥ एवं सोऽन्यानपि न्यायान् । कुर्वन् राज्यधुरं दधौ ॥ ३३ ॥ राज्ञोऽथ रिपुभूपाल - स्तस्य सिंहस्थो रथी || अस्ति तंप्रत्यचालीत् सः । कदाचित्कटकान्वितः ॥ ३४ ॥ तदा चिंतातुरं दृष्ट्वा - ऽजितसेनं धियां निधिः ॥ सती शीलवती प्राह । स्वामिन् बाधारित का हृदि || ३५ || तदाकर्यावदन्मंत्री । नृपोऽद्य चलि For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy