SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शील प्रकाशः तः पुरात् ॥ तेन सार्धं मयावश्यं । गंतव्यं प्राणवल्लभे || ३६ || त्वां खात्वा यामि चेद्र| गृहं शून्यं नवेत्तदा || मुक्तत्वाथ मंदिरे चैकां । गछतो मे न निर्वृतिः ॥ ३७ ॥ तन्निशम्यागदत्सापि । स्थितायां मयि निर्वृतिः ॥ कथं न जवतां स्वामिन् । देशांतर॥ ४३ ॥ मुपेयुषां ॥ ३८ ॥ Acharya Shn Kailassagarsuri Gyanmandir सोsवोचन्द्गृहे नान्यो । वृद्धो लघुरपि प्रिये || एकाकिनी हि लघ्वी स्त्री । विनाशं याति जातुचित् ॥ तदाकर्ण्य जगादासौ । स्वामिन्नेषा कथा वृथा || सीताया रादसागरे । कव्यासीत्तत्र रकः ॥ ४० ॥ परं यासां मनः शुद्धं । प्रबुद्धं च विशेषतः ॥ ताः पालयति वै शीलं । विकटेऽपि च संकटे ॥ ४१ ॥ सोऽवदद्या महासत्यो । नवंयेता हि तादृशाः ॥ तानिन्याः स्पर्धमाना । मानम्लानिं प्रयांति हि ॥ ४२ ॥ सावो - लसंगेन । महासत्यो जवंयमी ॥ ममाखंडितमेतन्न | शक्यते खंडितुं सुरैः ||४३|| यथा शेषाहिफणतो । रत्नं खातुं दमोऽस्ति कः ॥ तथा ममांगसंसर्ग | कर्तुं शक्नोति For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy