SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शील. || वाप्तवत् ॥ १७ ॥ निद्रान्येषां समायाता । यातायातश्रमत्वतः ।। कुत्तुम्छुःखजराक्रांत- || प्रकाशः स्वांतः सोऽचिंतयत्तदा ॥ १७ ॥ न ज्ञायते महीपालो । विव्य विविधैर्वधैः ॥ मारयि ष्यति कैकैर्मा । बहुधाऽन्यायकारिणं ॥ १७ ॥ आत्मानं वटशाखायां । बध्वा पाशेन ॥४१॥ तेन मे ॥ गतत्राणानिमान् प्राणान् । त्यजामि खामिनं विना ॥ २० ॥ विचिंत्येति विनावर्या-मल्पामपि धिय विना ॥ शाखायां वटवृदस्य । बध्वा पाशं गलेन्यधात ॥॥ नारेण ध्रुटितं वस्त्रं । नटस्योपरि सोऽपतत ॥ यस्यैकस्य प्रसुप्तस्य । दीर्घनिजामवाप सः ॥ २५ ॥ अतो नटा नन्टास्ते । वबंधुस्तमबंधुरं ॥ उर्दशायां समायांति । विपदः परितो यतः ॥ २३ ॥ प्रनाते च ततो जाते । वातेनेवार्कतूलवत् ॥ सन्नायां नृपते!तो। वि. नीतोऽपि स तैर्वलात् ।। २४ ॥ स्वस्वरूपे विरूपे तै-नृपस्याग्रे निरूपिते ॥ तेषां वादबिदे राजा-जितसेनं समादिशत् ॥ २५॥ सोऽपि दुःस्थजनाधारः । कृपासारः परार्ति॥ भृत ।। सविचारः सदाचार-श्चित्ते चिंतितवानिति ॥ २६ ॥ तमसा बुप्तनेत्रोऽमौ । वरा For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy