SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शील प्रकाशः www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ॥ अथ पंचमः सर्गः प्रारभ्यते ॥ दो सहोदरं तेज- स्तेजःपतिसुशीलयोः ॥ परेषां तेजसां येन । चक्रे किल नि मीलनं || १ || संघादिकार्ये जीवानां । हिंसनं कुत्रचिन्मतं ॥ सत्वरा विधानादौ । मृ|| २ || || पानापाप्युदीरिता || २ || या दत्ते द्विषां विने । महत्त्वं भूनुजां भवेत् || एकांतेन निषिको न । गृहस्थानां परिग्रहः || ३ || तथा दिग्गमनं जोगो - पनोगोऽपि न निंदितः । दाक्षिण्यविषयेऽनर्थ- दंमोऽप्यंगीकृतोऽस्ति च ॥ ४ ॥ परं परप्रियासंगो | वारितो विविधागमे ॥ तो व्रतोत्तमं शीलं । पान्यमास्तिक मानवैः ॥ २ ॥ स्पृग्भूदेवतां याति । पिशुनः परमं पदं || महासतीचं वामापि । यस्माच्छीलं तदाश्रय || ६ || नाग्यायपि सनाग्या । प्रिया प्रपि सप्रियाः || सरोगा अपि नीरोगाः । शीलान्मर्याः स्त्रि योऽप्यहो ॥ ७ ॥ शीलवतीव ये शीलं । पालयंति मुदा सदा ॥ इह तेषां नवे कीर्तिः | स्वर्गमोदौ परत्र च ॥ ८ ॥ तथाहि - वृत्ताकारेऽकरालेऽत्र । जंबूद्दीपे नराकरे ॥ स For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy