SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir शील. || मस्ति नारतं क्षेत्रं । पावितं जूरिसूरिनिः ॥ ७ ॥ तत्रास्ति विबुधाधारं । महीधरलसत्क लं ॥ नंदनोद्यानवस्रौढं । सायं नंदनं पुरं ।। १० ॥ तत्र श्रीअरिदमनः । कमनीयतर द्युतिः॥ जगत्प्रियः श्रियां पात्रं । सदाजाजनि विश्रुतः ॥ ११ ॥ ॥श्या रत्नै रत्नाकरः स्वर्णैः । वर्णाऽिर्मुर्तिमान्मतः ।। तस्मिन् रत्नाकरः श्रेष्टी । बभूव पुखानः ॥ १५॥ प्रद्युम्नयुक्ता पुरुषोत्तमगेहनिवासिनी॥ जिनभक्तिरता श्रीव-त्तस्य श्रीरिति गेदिनी ॥ १३ ॥ तयोस्त्रिवर्गपरयो-वासराः पुण्यन्नासुराः ॥ यांति श्रांतिविदोऽन्योन्यं-रक्तयोरवियुक्तयोः ॥ १४ ॥ जिनपूजाप्रभावेण । तथा देव्यनुनावतः ॥ तयोः प्राप्तेन कालेन । पुत्रो जातः शुने दिने ॥ १५ ॥ पुत्रजन्मोत्सवस्तेन । निर्ममे शर्मशालिना । कुलागतविधिश्चापि । दानसन्मानपूर्वकं ॥ १६ ॥ संपूज्य त्वजितं देवं । संतोष्य स्वजनवजं ॥ तनयस्याजितसेन । इति नाम स दत्तवान् ॥ १७ ॥ धात्रीभिः |पाव्यमानोऽसौ । लाव्यमांनोऽखिलर्जनैः ।। पित्रोर्मनोरथैः साकं । ववृधे छलाग्यवान For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy