SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शील प्रकाशः | 29 # www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir | दिनं स निरशेषयत् ॥ ६८ ॥ रात्रौ क्रीडागृहे नाना - पुष्पप्रकरभूषिते || प्रदीपोद्योतिते विष्वक् । सुरनिव्यवासिते ॥ ६५ ॥ सुखशय्यां समारूढः । प्रौढरोमांचकंचुकां ॥ आलिंग्य प्रेयसीं बालां । स्ववृत्तांतमुवाच सः ॥ ७० ॥ स्वछंदी विषयांनोधि-पूरः प्र ववृते ततः ॥ रेमा निर्भरं तत्र । तच्चित्तजलमानुषे || ११ | प्रभातकृत्यं कृत्वा स । प्रविणव्ययमातनोत् । सखं प्राहिणोद मृत्यं । पूर्व ताततुष्ट || २ || स्थित्वा तत्र दिनानि दर्पितमनाः कामं कियंती न्यसू - रिभ्यैः सारतवृतोऽथ चलितो निर्मापितप्रेक्षणः ॥ तन्वन् याच कराशये वनवनं स श्रीधरः श्रीधरः । प्राप्तः स्वे नगरे स्वभीरुसहितस्तातस्य चक्रे मुदं || १३ || शीलं यथाभूदिह लोक एव । कष्टप्रमोक्षे पटु शीलवत्याः ॥ इष्टागमं कीर्तिविवर्धकं च । तथा परेषामपि ततां तत् ॥ ॥ ७४ ॥ इति महोपाध्यायश्रीधर्मसागरगणिशिष्यपंमितश्री पद्मसागरगणिकृते शीलम - काशे शीलवतीप्रबंधे चतुर्थः सर्गः समाप्तः || श्रीरस्तु || For Private And Personal Use Only:
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy