SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय हितीयबाहुवत्पाख्यः । स सदा शर्मकांतिनिः ॥ ३१ ॥ संपत्तयः कलत्राणि । यत्र तत्र नवं त्यपि ॥ मातुः कुदि विनान्यत्र । न पश्यामि सहोदरं ॥ ३२ ॥ राज्यलक्ष्मीकृते मूढा । ॥ए ॥ ये षिति सहोदरं ॥ ते सारमेयसमतां । नजंते लाग्यवर्जिताः ॥ ३३ ॥ ये नंति राज्या दिकृते । नाग्यहीनाः सहोदरान् ॥ ते स्वयं स्वस्य पक्षस्य । नारो मम संमताः ॥३॥ वंचयंति निजभ्रातृन । ये ग्रासलवगर्विताः ॥ हस्यंते बलिभुग्निस्ते । भुंजनिरपरैरपि ॥३॥ श्त्यापीय कुमारेंदो-गिरं पीयूषपूरितां ॥ मुमोचादिमणिन्योनो-बिंदून रत्नप्रनो बहून ॥ ॥ ३५ ॥ सनिःश्वासं गलबाष्पं । रुकंठं स खेचरः॥ महीपालपुरो गत्वा । जगौ गजदया गिरा ॥ ३७॥ नइतोऽसौ लधुवया । रोषितो न मया क्वचित् ॥ स्वयं विमृश्य चित्तेऽगाविकल्पं किंचिऽच्चकैः ॥ ३०॥ मंत्रिनिर्वार्यमाणोऽपि । नीतिवाक्यामृतदितः॥ मयापि साग्रहं रूहो । बध्वा किंचिद्ययावयं ॥ ३७॥ विनानेन महीशत्व-मेकांगसुखदुःखदं विष- पीयूषसंकाशं । जाने परमबांधव ॥ ४० ॥ कुमारस्तशिरःप्रांते । जगौ मा खेदमुहह ।। अहं 3वां संगम कर्ता । कर्ममदेहिदेहयोः ॥ १॥ श्रुत्वेति सोऽप्युरीकृत्य । तत्कुमारनिवेदितं ॥ EN in For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy