SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहा० शत्रुजय नत्सुको बांधवालोके । तस्थिवान स्वचमानसः॥४२॥ दिनानि कानिचिद् गीत-शास्त्रेटज- नसंगमात् ॥ राजपुच्या समं तत्र । कुमारोऽप्यत्यवाहयत् ॥ ५३ ॥ पूर्वकर्मपरीपाका-तदा ॥३॥ तापार्तिरुद्ययौ ॥ तस्य प्रत्यंगनिस्तोद-स्फुटस्फोटकसंकुला ॥४४॥ त्रटबटनिलकण-स्फो. टकृत्तापःसहः॥ महाज्वरो महीपांग-प्रत्यायतः समजायत ॥ ४५ ॥ तस्य तापापनोदाय । शिशिरं यहिधीयते ॥ विशेषादज्वलद्देदं । तेन पंकजकोमलं ॥४६॥ औषधैरमृतप्रायै -र्यमाणोऽप्यसौ गदः ॥ विशेषात्कोपमाधत्त । उर्जनः सामनिर्यथा ॥ ७ ॥ न ते वैद्या न ता विद्याः। स प्रपंचो न हि तितौ ।। पैस्तस्य विकसध्याधेः । प्रतीकारः प्रतन्यते ॥ ॥ ॥ मासमेकं महोपायै-विविधौषधराजिनिः॥ वैश्चिकित्स्यमानोऽपि । स रोगान परिच्युतः ॥ ४ ॥ आपृत्य नूपं तक्ष्याधि-विधुरं मधुरोक्तिन्निः ॥ शांतयित्वा च पितृवत्। सशोकां जनतामपि !! ५० ॥ ततः सैन्यशतैर्विद्या-धरैश्च परिवारितः ॥ चचाल 'पितृपादे भन्यः । सोत्कंठं स कुमारराट् ॥ ५१ ॥ पुस । गुणसुंदर्यपि ततः । प्राप्य वृक्षानुशासनं ॥ पित्रोः पादौ नमस्कृत्य । जझे पत्यनुगामिनी ॥ ५२ ।। वचा ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy