________________
Shri Mahavir
in Aradhana Kendra
Acharya Sh Kalassagensen Gyantande
शत्रुजय
मादा०
॥ ॥
इतश्च देवपालोऽपि । महीपालं पुरःस्थितं ॥ प्रमोदमेरमनाः। सस्नेहं समन्नापत ॥ ॥ ॥ देहमात्रधरौ वत्स । वियुक्तौ पितरौ त्वया ॥ जीवितं त्वयि संपृक्तं । सर्वतः संचरेपुनः ॥ २१ ।। स्वयंवरमहायाई । स्पृहयेऽयं मनाङ् नहि ।। त्वदागमनशंकी तु । मिषेणागामिह स्फुटं ॥ २२ ॥ यथानुनूतं चरितं । त्वरितं ख्यातुमर्हसि ॥ आसौधाग्रगतरत्रा-ग- मनावधि तादृशं ॥ २३ ॥ निशम्येति गिरं नातुः । प्रीतिपीयूषपूरितां ॥ पालापीस महीपा
ल-स्तन्निजं वितिखेलनं ॥ २४ ॥ निजत्रातुर्महाश्चर्य- चतुरं चरितं स तत् ॥ निशम्योदलसत्प्रीति-वल्लीपल्लवतांबुदं ॥ २५ ॥ ततो वितततूर्यादि-निनादसुनगो महः॥ वैवाहिकोऽवनीनाथे-नानयोर्निरवर्त्यत ॥ २६ ॥ गजाश्वग्रामरत्नानि । पाणिमोचनपर्वणि ॥ स लेने व
सुधान -योग्यसंगमहर्षिणः ॥ २७ ॥ तत्र स्वयंवरमहे । रत्नप्रनमुपागतं ॥ स्तुतिलिदिर वृंदानां । जज्ञे श्रीसूर्यमलजः ॥॥ ततो गत्वा तदावासे । नृशं तेनैव पूजितः ॥ रत्नकांते-
रपि स्वस्य । तस्मै स चरितं जगौ ॥ए॥ ब्रातृस्नेहानुविई तं । ज्ञात्वा बुब्बिलादपि ॥ तयोः प्रीतिविधानाय । कृतोपायः पुनर्जगौ ॥ ३० ॥ लन्यते पूर्वपुण्येन । स्वसहोदरदर्शनं ।।
॥
For Private And Personal use only