SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए० ॥ www.kobatirth.org वलध्वनिरप्युच्चै - रुद्ययौ सुंदरीमुखात् ॥ ८ ॥ अथ तादृग्महीपाल - पूर्वोक्तिप्रनवत्कुधः ॥ संनूय भूभुजः सर्वे । नरवर्माणमुगुः ॥ ए ॥ फलालिं पाणिनादते । यदसौ तन्न चित्रकृत् ॥ जालिक विद्यायाः । किमसाध्यमहो भवेत् ॥ १० ॥ निष्कासितः पुरा पित्रा । गृहानिर्लक्षणस्त्वयं ॥ चमत्कारं कुतोऽप्याप्य । यच्चकारात्र किं बलं ॥ ११ ॥ श्रसमंजसमेत हि । न सहिष्यामहे वयं ॥ अस्मादेनां गृहीष्यामो । रत्नं रोरगृहादिव ॥ १३ ॥ नरवर्मा निशम्यैवं । गदितं परनूभुजां ॥ नवाच किंचिदालोच्य । गिरा गंजीरया ततः ॥ १४ ॥ प्रतीक्षध्वं कियत्कालं । यतः कल्याणसुंदरः ॥ ममानीष्टोऽस्ति तशेषः । कार्यो नैवात्र नूनुजः ||१५|| श्राद्य कोपसंरंजं । सदृशैरिव तन्यते ॥ करग्रहमहोऽस्माभिः । परमप्रीतितोऽधुना ||१६|| ज्ञातः सौराष्ट्रको राजा । स्वल्प सैन्यबलोऽस्त्ययं ॥ मार्ग निरुध्य स्थास्याम । एतस्यारिवांसः ॥ १७ ॥ न चिंतनीयमेवात्र । कर्त्तव्यं किंचिदस्ति नः ॥ उदिते रविविंबे किं । तमिस्रं स्थातुमीश्वरं ॥ १८ ॥ इत्थमालोच्य नूपाला । गूढमत्सरिणोऽभवन् । बहिर्मृडु गिरः सूर्य-मणिसोदरवर्मिणः ॥ १७ ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० १० ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy