SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण ॥७॥ द्याशक्त्या खगोऽनुतं ॥ तामनैषी निजं स्थानं । स्वजनानंदकंदलीं ॥ ४५ ॥ विद्याधरः कुमा- राय । ददौ विद्याश्च पोमश ॥ कुमारश्च जिनाख्यातं । तस्मै धर्म निसृष्टवान् ॥ ६ ॥ प्रासादं प्रेक्ष्य पूर्वाशा-तिलकोपममुन्नतं ॥ कुमारस्तं पुनः प्राह । वेश्म कस्येदमीक्ष्यते ॥ ॥ ॥ जगाद सोऽय पृवांते । किंचिन्निध्याय चेतसा ॥ कुमार सत्कृपाधार । मत्कयां श्रुणु सादरः ॥ ४ ॥ अस्ति वैताढ्यशैलेऽस्मिन् । पुरं रत्नपुरानिधं ॥ मणिचूमो महीजानि-स्तत्रासीत् त्रासिताहितः॥ भए ॥ रत्नप्रनरत्नकांती । सुतौ तस्य बनूवतुः॥ विद्याविलासरसिकौ । पितृनक्तिपवित्रितौ ।। ५० ॥ रत्नप्रनाय साम्राज्य-मंते दत्वागृहीतं ॥ मणिचूमः सर्वसत्व-समचित्तो वने ययौ ।। ५१ ॥ रत्नप्रनो राज्यमदा-इनकांति बलोइतं ॥ मामयालोक्य मिषतः । स्वपुरान्निरवासयत् ॥५॥ तद्वात्त्वहमत्रैव । पाताले नूतनं पुरं ॥ अस्थापयं महासौध- श्रेणिशोनावनासितं ॥ ५३ ॥ पुरस्यास्य प्रभुस्तिष्टेत् । श्रीशांतिर्जिननायकः ॥ प्रासादेऽत्र प्रनावाव्यः । सिहायतनवेष्टिते ॥ ५५ ॥ तऊयाय महीपाल । कृतोपायः कुविद्यया ॥ त्वया ॥५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy