SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७४ ॥ www.kobatirth.org 'तुमिच्छसि सत्फलं ॥ ३४ ॥ अधुनापि परनं । मा स्म कुर्या महामते ॥ जिनाराधननियाता । जव सौख्यशतेवया ॥ ३५ ॥ निपीयेति गिरं विद्याधरः कृतनमस्कृतिः ॥ प्रांजलिस्तत्पुरो भूत्वा । शिक्षां शिष्यवदाप्तवान् || ३६ || केयं कन्येति पृष्टः सन् । कुमारेण जगौ हि सः । अस्ति कल्याणकटकं । कन्यकुजे महापुरं ॥ ३७ ॥ दत्तयाचककल्याणः । कख्याणावलिमालितः || कल्याणसुंदरो राजा । शास्ता तस्यास्ति शस्तधीः ॥ ३८ ॥ कल्यासुंदरी नाम । पतिभक्तिपवित्रिता || शीलोन्मीलदलंकारा । राज्ञस्तस्यास्ति वल्लना ॥ || ३ || तत्कुक्षिरत्नं रूपश्री - श्रेयसी गुणसुंदरी || नाम्नेयं दुर्विनीतेन । मयाहारि महेया ॥ ४० ॥ इयं जीवितदानेन । नरको धरणादहं | उनौ त्वयानया शक्त्या । क्रीतौ जो किंकराविव ॥ ४१ ॥ श्रस्याः स्वयंवरमहो । मासेन जविता महान् ॥ त्याजितासौ जिताजास्या । मया स्वं धाम कामिनी ॥ ४२ ॥ श्रालाप्येति महीपालं । नूपर्ज तन्मुखेशः ॥ पातुं तच ज्योत्स्नां । चकोर इव सोऽभवत् ॥ ४३ ॥ उज्जगार कुमारोऽपि । गिरं साररसायां ॥ तर्ह्येतां शीघ्रमेव त्वं । प्रापय स्वपितुर्गृहान् ॥ ४४ ॥ तगिरा व्योममार्गेण । वि For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाल ॥ ७४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy