SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ S aralan Alaha kerana Acharya Shin Kalassagar Gyanmand माहाल शत्रुजय I ॥६॥ दमुद्धृतः साधु । पतन्नरककोटरे ॥ ५५ ॥ गन्नावो जिनपूजायै । चैत्येऽस्मिन्निति नाषिणो ॥ नत्याय विधिवदेव-सेवनं तौ तु चक्रतुः ॥ ५६ ॥ ततः स खेचरश्चारु-विनयो मार्गमुद्दिश ॥ पातालवनमध्यस्थां-स्तस्मै दर्शितवान मुनीन् ॥ ५॥ कांश्चिद्ध्यानसमासीनान । पापागोटंकितानिव ॥ दृढयतश्च सर्वज्ञ-पुत्रतां विश्वकीर्तनात् ॥ ५० ॥ दृष्ट्वा संयमिनः सर्वान् । पुण्यमूर्तीन स तधिान ।। मुदं प्राप महानंद-पदसवर्णिकामिव ॥ एए ॥ पुरा ॥ नत्वा तान विधिवद्धा-सूनरन्यूननतिमान् ॥ मुनीशमुखशीतांशु-इत्तदृग्न्यषदत् पुरः॥ ॥६॥ गरुत्विाथ तौ नव्यौ । सहजेनोपकारकः ॥ शशांकधवलं धर्म । देशयामास साधुगीः ॥ ३१ ॥ कंदः कल्याणवल्लीनां । विपदंनोजिनीगजः ॥ धर्म एव जयत्यत्र । कमलाकुलमंदिरं ॥ ६॥ तदा च तत्र चारित्र-पवित्रौ मधुराकृती ॥ ननौ सुकृतशृंगारावनगारावुपयतुः ॥ ६३ ॥ गुरूं नत्वा नियमौ तौ । पप्रच स्वबधीरिति ॥ महीपालो मही- पालो । नगवंतौ कुतो युवां ॥ ६४ ॥ तावाहतुर्महाबाहो । पुमरीकोजयंतयोः ॥ यात्रां मु. दा विधायावा-मागमावोऽधुनैव हि ॥६५॥ तदाकर्ण्य महीपालः । सकर्णानां शिरोमणिः॥ ॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy