SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा० शत्रुजय विलयं स्वयं ।। २३ ॥ इषिणा केनचित्कामं । मुग्धस्त्वं विप्रतारितः ॥ तवोत्रतिविघाताय । कृतोपायेन निश्चितं ॥ २४ ॥ कुरु मत्कप्रितं मुग्ध । मुंचेमां मा वृया पत ।। उर्गतौ वनिता॥७३॥ घात-पातकेनातिनारितः ॥ २५ ॥ इत्युक्त्या कोपमापनो। विद्यानृत् हृद्ययापि सः ॥ त ततैलं जलासेका-ज्ज्वलत्येव विशेषतः ॥ २६ ॥ विगर्हसि कथं विद्यां । मद्गुरुं चापि निदसि ॥ याहि स्वपथसंलग्नः । खंझयिष्ये न चेछिरः ॥ १७ ॥ इत्युच्चरन् खजपाणिः । स संनादधावत ॥ कुमारोऽप्यनवाद-सजो विक्रमनूषणः ॥ ॥ खजाखजि प्रकुर्वाणौ। मुष्टामुष्टि कणान्मियः ॥ दमादमि च तौ वीरौ । मुसहावित्यजायतां ॥ श्ए ॥ कुमारण - सुसारेण । खजविद्याप्रनावतः ॥ जितो विद्याधरश्रेष्ट । आचष्टातिपटिष्टवाक् ॥ ३० ॥ न । जितोऽहं पुरा देवै-रपि विद्यास्त्रपारगैः ॥ त्वया जितोऽस्मि विस्मेर-विक्रमेण वदासि कः ३१। अथास्मि पापनिरत-त्वं तु जंतुहितावहः॥ धर्माऊयोऽयाधर्माच्च । नंगः स्यानात्र संशयः ॥ ३२ ॥ इत्युक्त्वा विरते तस्मिन् । जगाद नृपनंदनः ॥ विधेहि खेदमे मा । धर्मे धेहि धियं पुनः ॥ ३३ ॥ स्त्रीवधोनवपापेन । गम्यते नरकावनौ ॥ त्वं विद्याविस्वस्तेन । प्रा. ||७|| For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy