SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11999 11 www.kobatirth.org संयोगमा पुर्जल जोत्यशब्दात् ॥ १६ ॥ स्थातुं न सका ह्यभवन् गजास्ते । हया स्यात्कंपम| श्रायुश्च ॥ रथा वृथा यानविधौ विधूता । बभूवुरुत्सर्पति तन्निदादे ॥ १७ ॥ कर्णेषु वाक्कीलकघातपाता - दचेतना भुव्यलुग्न जनौघाः ॥ तद्दुःखदूना इव शीरिशार्ङ्गि - दशाईमुख्या अ पिक्षुते || १८ || चमत्कृततः कामीले - गुन्भेष्य मूर्धानमसौ विधूय || जगाद तन्नादविघूर्णमान-सन्येषु शार्ङ्गीं बलमस्खलीः ॥ १८९ ॥ किं नूतनः कश्चिदनूदभूतः । पुरा मुरारिर्जितवैरिवारः ॥ किं वा नवः कोऽपि जिनोक्तमुक्त - चक्रीव वजी भुवि जुंनमालः ||२|| त्रैलोक्यलोकेऽस्ति परो नरो न। यः कोजयेन्मां च बलं बलेन || केनेव तहादित एष शंखः । प्रयोजकृत्सर्वजनस्य पश्य ॥ २१ ॥ सन्नह्यतां रे रणकर्कशांगा | गाढं गजान् वाजिगणान्नुदंतु || उत्तेजयत्वस्त्रतरं हरंतं । स्फुरविप्रांशुकरोपमानं ॥ २२ ॥ श्रायांतु ते वभुजोर्जवीर्य - विध्वस्त विश्वारिचमूसमूहाः || वीराः स्वबादू कृतमेरुशैला । हेलाबलोल्लंघितवार्धिवेलाः ।। २३ ।। इत्युच्चरन् विस्फुरदोष्टघृष्टा - घरः कराघात विकंपितमः ॥ स्मृत्यागतानंग विभीषणांगः For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥ १२३ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy