SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||२६|| www.kobatirth.org गोगामणिप्रकाश || पुष्पोद्भवत्कांतिकला परम्यां । व्यलोकर्यस्तेऽय गढ़ मुरारेः ॥ || ८ ||शक्रोऽनूजत्वं हरये ददौ य - ततोऽस्य चापेन शरासनस्य ॥ शाक्रस्य दत्तं निजजन्मवत्त्वं । तद्दृश्यतेऽत्रेति जगुः स्फुटं ते ॥ ७ ॥ तद्दिपोत्करपातजोगा - दागादसंख्यत्वमयं प्रतापः ॥ वीक्ष्याच्युतस्यायुधवृंदमन्य - दचिंतयंश्चेति सुरा वितर्क ॥ १० ॥ इतश्च विश्वरप्रवीणः । कुतूहलात्कंबुमोद्दिधीर्षुः ॥ कचे नृपत्यायुधवेश्मरक्षा -धिकारिनिक्तिरात्प्रणम्य ॥ ११ ॥ स्वामिन्नसि स्वांस विधूतवैरी । मुरारिबंधुर्यदि वीर्यसिंधुः ॥ तथापि मायासपरोंबुजेऽनू । कमोऽसि नोर्तुमपीममीत् ||१२|| निशम्य वालमिति स स्मितश्री-संज्ञावितामर्त्यगणो जिनेशः || उद्धृत्य शंखं रदनांशुयोधि - द्युतिं प्रदध्मौ कि ल लीलयेव ॥ १३ ॥ स पांचजन्यप्रभवः प्रणादः । पुरीं प्रपूर्य प्रचुरं प्रसर्पन् ॥ पयोधिपूरं परतीरपारं । संप्रापयन् कंपयतिस्म पृथ्वीं ॥ १४ ॥ हत्वाच्थिना तुंगतरंगघातैः । समुद्धृता मत्स्यगणाः पतंतः ॥ पुरांतराकुट्टिमसौधमूर्ध्नि । दधुस्तदंतः स्थित काम चिन्हं ॥ १५ ॥ वियुपृथ्वीं जननीमुदस्य । ये धातवो दूरमवापिता हि ॥ स्यन्महासौधमिषेण तेऽस्याः । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ १२६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy