SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥७२॥ www.kobatirth.org । सिंहासनादू गुदतिष्टदेवः ॥ २४ ॥ साटोपमन्योऽपि जनः समन्युः । कुर्वन् करोल्वालि तशस्त्रजालैः ॥ खं दंतुरं कोजितपर्षदंत - रुत्तिष्टदंशोऽस्य किलावनासे ॥ २५ ॥ नेस्तदैवाद्यरणार्थवादा । वादित्रवृंदा वसुधां विहायः ॥ प्रस्फोटयंतः प्रतिशब्दघाता-त्संरावयंतः ककुनोऽपि त ॥ २६ ॥ गजारिमान डुनिधोरगर्ज-स्तुरंगरंगत्प्रचुरोर्मिवर्मा || शस्त्रांबुपूर्ण नरवार्धिरासी–द्भृशं तदोवेल इलातलांतः ॥ २७ ॥ निःस्वान निः स्वानभुजा निघात - इयोन्चदेषागजबृंदितैस्तैः ॥ तनुंखघोरैर्जंट सिंहनादै - स्त्रैलोक्यमप्याप चलाचलत्वं ॥ २८ ॥ सन्नाह्य या वच्चतुरंगसेना-मियेष गंतुं मुरजितदैव || उपेत्य नत्वास्त्रगृहाधिकारी । व्यजिज्ञपत्तं विनयाव नम्रः ॥ २७ ॥ शार्ङ्गं धनुर्मार्दवतोऽवधूय । खमः करग्राहसदो न चेति ॥ गदागदाभुग्र जरत्यसैौस्त्री | चक्रं नृशं क्रंदति हस्तगं मे ॥ ३० ॥ इत्थं कृतावज्ञमसौ विमुच्य । शस्त्राणि सामान्यज्ञयंकराणि ॥ विनोदमीषत्कमते मदीयं । ख्यातश्च शुक्लेष्वयमादिमस्तत् ॥ ३१ ॥ स्वामिन्नयोक्तैरपि वार्यमाण - स्त्वच्खमादाय कुतूइलेन || अपूरयद्वंधुररिष्टनेमिः । संक्रांतत्वत्तद्वलवानिवोच्चैः ॥ ३२ ॥ तन्मुंच शत्रूचितसैन्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥७२॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy