SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा० ॥५१ ॥ गत् ॥ जित्वा सुदं विराधं तं । राज्ये निदधतुस्तकौ ॥ ६ ॥ इतश्च सिमविद्यः सन । स साहसगतिः खगः ॥ अधिकिष्किंधमायातः । सुग्रीवे क्रीमितुं गते ॥ ६१ ॥ प्रतारिण्या विद्यया स । सुग्रीवोपमवेषनृत् ॥ तारानिलाषी शुते । यावद्याति स्मरातुरः ॥ ६॥ तावत्सत्योऽपि सुग्रीवः । प्रविशन झारपालकैः स्खलितोऽग्रे गतो राजा । सुग्रीव इति वादिन्निः ॥ ६३ ।। वालिसूनुश्वंरश्मि-दृष्ट्वा सादृश्यमेतयोः ॥ अंतरे स्खलयामास । मायिनं मातृरककः ॥ ६५ ॥ श्तोऽमिलन्नुजययोः । पदयोरमितौजसां ॥ ईऽऽज्ञातवता-मदौहिण्यश्चतुर्दश ॥ ६५ || महायुद्धे दुतावीराः । सुग्रोवोऽपि विटेनर सः ॥ वीणास्त्रः पुरबाह्येऽस्था-दित्यंतश्चिंतयन्नपि ॥ १६ ॥ सुकृती वालिरतुल-बलो योऽक्षतपौरुषः । दीक्षामादाय परमं । पदमाप सुसंयमी ॥६५॥ धन्यस्तदंगजो योतः-पुरे तमरुधबली ॥ अजानानो योनें [कं रक्षतु च हंतु कं ॥ ६ ॥ मत्सहाय खरः सोऽपि । हतो रामेण दोष्मता ॥ तत्तमेवाश्रयाम्येष । विराधस्योपकारिणं ॥६५॥ एवं विमृश्य दूतेन । विराधं सोऽन्निपव्य च ॥ गत्वा ननाम श्रीरामं । शरण्यं सानुजं मुदा ॥ ७० ॥रामो ॥१७॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy