________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माEra
नंजय त्वमिहागमः ॥ ४ ॥ त्वत्सिंहनादादित्युक्ते । रामेणाचे स लक्ष्मणः॥ न मयाकारि यत्वे-
Ma मा । तत्केन किल वंचितौ ॥ ५० ॥ याहि रहार्य सीतां त्व-मदं दत्वा रिपून इतं ॥ याव५१६॥ दायामि रामोऽपि । शीघ्र तत्र ययौ स्खलन् ॥ ५१ ॥ तत्रागतो दाशरथि-रपश्यन जानकी
क्षणात् ॥ मुमूर्व वनवातैश्च । लब्धसंज्ञोऽरुददृशं ॥ ५५ ॥ इतस्ततो ब्रमन् रामो । मुमएं तं जटायुषं ॥ नमस्कारश्रुतेः साक् तं । स्वर्गतिं चाप्यलंनयत् ॥५३॥ ततः खरे त्रिशिरसं । दुषणं च समं नटैः ॥ निहत्य लक्ष्मणः सख्या। विराधेनाचलत्समं ॥॥ लक्ष्मणस्त्वागतो दृष्टा । निस्तारमिव लोचनं ॥ निष्कलं निष्कलत्रं तं । ज्येष्टं प्राहाश्रृवारिमुक ॥ ५५ ॥ ज्येष्टादमागतो हत्वा । रिपुंस्त्वन्नतिकाम्यया ॥ तत्किमेवं क्व सा पूज्या । रामः श्रुत्वेति सस्वजे ॥ ५६ ॥ जगौ च सीताहरणं । लक्ष्मणोऽप्येवमब्रवीत् ॥ नूनमेतत्कृते जातः । सिंहनादस्तु मायिनः ॥ ५७ ॥ कातर्य मुचं तज्ज्येष्टा-न्वेष्यानेष्यामि तां तं ॥ आश्वासितस्तु रामोऽपि । सानुजस्तत्र चाभ्रमत् ॥ ५७ ॥ विराधेन ततो युक्ता-स्तामनालोक्य पत्नयः ॥ आगताः सानुजं रामं । विराधं पुखिनं व्यधुः ॥ एततः पाताललंकायां । प्राप्तं खरसुतं
॥५६॥
For Private And Personal use only