SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 142011 www.kobatirth.org ऽपि सानुजो गत्वा । किष्किंधाया कृपापरः । यादवायाह्वयन्माया-सुग्रीवं सपरिदं || २ || प्रयोः सादृश्यतो राम्रो-ननिको भिन्नताकृते ॥ वज्जावर्त्तस्य धनुवो। व्याघातमकरोत्ततः ॥ || २ || वेषप्रावर्त्तनी विद्या । तन्नादेन पलायिता ॥ एकवाणेन तं रामः । परासुं मायिनं व्यधात् ॥ १३ ॥ श्रमित्तस्य सर्वोऽपि । सुग्रीवस्य परिग्रहः || प्रस्थापयद्दाशरथि -स्तं च राज्ये पुराने || १४ || कालझोऽथ कृती काले । विराधः सपरिवः ॥ श्रगाधात्मबलो राम- प्रागान्नामंमलोऽपि च ||१५|| जांबुवंत हनुमंतं । नीलं निषधचंदनौ ॥ गवाहरबजादीन । सुग्रीवोऽमेलयत्ततः ॥ ७६ ॥ ततो रामाज्ञया सीता - त्वेषणाय कपीश्वरं ॥ महासारं दनुमंत । प्राहिणोनियान्वितं ॥ 99 ॥ ग्रनिती परनार्थी -मरमन रावणोऽपि हि || सीतां संबोधयामास | स्वपत्नीजिरहर्निशं ॥ ७८ ॥ विजीपणादिनिमंत्र । सुखं संबोधितोऽपि सः ॥ नामुचजानकीं जातु । नान्यथा भवितव्यता ॥ ७९ ॥ इतः खे प्रत्रजन् वायु- सूनुमपर्वते ॥ मातामहमदेवस्य । पुरं दृष्ट्वा व्यचिंतयत् ॥ ॥ ८० ॥ निर्वासिता मे जननी । निर्मतुर्यदनेन तत् । दर्शयामि किमप्यस्य । मस्य बलं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥१॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy