SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shil kailag Gyanmandit शत्रंजय माहा ॥४३॥ कलापेन । त्रयन् नक्तितो जिनं ॥ ७० ॥ ध्यानावसाने नगवान् । केकिनस्तानबोधयत् ॥ संबाधेऽपि सुरादीनां । बजतोऽन्यत्र नो नयात् ॥१॥ स्वामी तैः केकिन्निः सार्ध । मख्यशृंगमवाप्य च ।। राजादन्यास्तले त्रीणि । दिनान्यस्यात्सुरार्चितः ॥ २ ॥ प्रातस्तं के. किनं वृह-मासन्नमरणं विदन ॥ संलेखनां गताहारा-मसंजयदिनस्ततः॥७३ || स्वामी द. क्षिणपश्चिम्या-दिशोऽस्थादाद्यकूटतः ॥ अवतीर्य सुत्नशख्थे । शृंगे सिहशिलोपरि ॥ ४ ॥ तदैव देवाः संनूय । तीर्थे तीर्घजगहिनोः ॥ चक्रुः समवसरणं । जे सिंहासनं च सः॥ ॥ ५ ॥ इतः स केकी सद्ध्याना-निजमायुः प्रपूर्य च ॥ कृताशनपरित्याग-स्तुर्य दिवमअवाप्तवान् ॥ ६ ॥ विज्ञायावधिना स्वस्य । तीर्थ स्वर्गतिकारणं ॥ तद् दृष्टुं च जिनं नंतुं । वेगादागाद्दिवः स हि ॥ ५ ॥ आगम्यतां केकिसुरे-त्याहूतः स जिनेंदुना ॥ द्योतयन् द्युतिनिः शैलं । निषसाद च तत्पुरः ॥ ६ ॥ अथावत् सुधर्मेशः । कोऽयमुक्तस्त्वया विनो ॥ स्वाम्यवोचदिंशय-मनूदत्रैव केकिराट् ।। ७७ ॥ देशनां मन्मुखात् श्रुत्वा । त्यक्तजीववधः शमी ॥ मयैव सह शैलाग्रं । प्रापानशनमप्ययं ॥ ॥ एतत्तीर्थप्रनावेन । किप्त्वायं सक ॥३१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy