SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥३०॥ तां च । नद्यावप्युदलंघयत् ॥ ६५ ॥ निर्गतस्तद् गुहाधारा-गारोधसि पश्चिमे ॥ कृताष्टम- माहा तपाः प्राप । निधीत्रव स चक्रिराट् ॥ ७० ॥ नृपाइयाथ सेनानी। गंगादक्षिणनिष्कटं ॥ लीलयैव साधयित्वा । चक्रिपादावशिश्रियत् ॥ १॥ पंचत्रिंशत्सहस्राब्दी । कृत्वेचं दिग्जयं नृपः ॥ जरतेश श्व प्राप-दयोध्यां चक्रपृष्टगः ॥ ७२ ॥ ज्ञात्रिंशता सहस्रैश्च । नूपैर्यकैस्तथा परैः । चक्रे तस्यानिषेकोऽथ । चक्रित्वस्य निबंधनं ।। ७३॥ षट्खं नारतं सोऽपि । नरतेश इवान्वशात् ॥ सहस्रः पंचविंशत्या । सेव्यमानोऽय गुह्यकैः ॥ ४ ॥ इतश्च विहरन स्वामी । केवलालोकनास्करः ॥ विकाशयन् नव्यपद्म-चनं तैर्देशनांशुनिः॥ ५ ॥ ज्ञात्वा ज्ञानात्मरीकं । पावितं प्रथमाईता॥ श्रीमानजिततीर्थेशो। विजहाराय तंप्रति ॥ ६ ॥ प्राबोधयन मृगारीज-मृगशूकरपन्नगान् ॥ सर्वनाषानुगामिन्या । गि-श रा स्वामी जगतिः ॥७॥ अथायात्प्रथमं तीर्थ । सुराष्ट्रादेशमुत्तमं ॥ सर्वत्र वृषनस्वामि- ॥३०॥ गुणोत्कीर्तनगवितं ॥ ७ ॥ तत्रोचुगमनंगारी-रत्नसानु विराजितं ॥ शत्रुजयं गिरिं पुण्यमाससाद जगदिभुः ।। ए || ध्यानस्थिते जगत्स्वामि-न्याययौ केकिन्निवृतः ॥ कश्चित्केकी CARE For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy