SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४३२ ॥ www.kobatirth.org लं तमः ॥ तिर्यग्वाद्देवलोकं । चतुर्थ ननु लब्धवान् ॥ ८९ ॥ एकावतारी भूत्वाय - मत्रैवाततो मुनिः || सेत्स्यत्यवश्यमत्रैव । लब्धकेवलदर्शनः ॥ ० ॥ ॥ स श्रुत्वेत्थं सुरः के कि- मूर्त्ति स्वस्य तरोस्तले ॥ अकारयत्तीर्यपूजा-मश्रानंदमनोहरः १ ॥ तदादि मूर्त्तिरेपात्र । पूज्यते पुण्यकारिणी ॥ निःशेपजनसंघात - बोधायास्य तरोस्तले ॥ ९२ ॥ श्रीमानजितनाथस्तु । स्थितः सिंहासने वरे ॥ बोधाय विश्वजंतूना - मथारजत देशनां ॥ ९३ ॥ समता सर्वसत्वेषु । जक्त्या संघस्य पूजनं ॥ शत्रुंजयस्य सेवापि । नापपुण्यैरवाप्यते || ४ || आत्मवत्सर्वभूतेषु । सूक्ष्मबादरजेदतः ॥ रागद्वेषविहीनं यत् । चित्तं सा समता मता ॥ ए ॥ साधुः साध्वी साधुसेवी । श्राद्धी संघश्वतुर्विधः || धर्मश्वतुः शाख इव | पूज्यते त्रिजगज्जनैः || ६ || गेहे यस्य समभ्येति । संघः सोऽघहरः सुराः ॥ पूजि - तश्च पुनर्याति । तद्गृहं सोऽपि तीर्थराट् || १ || नगः शत्रुंजयाख्योऽयं । शाश्वतः सर्वदा स्थिरः || जवाच्धिमज्जज्जनता-जीवितद्वीप सन्निन्नः ॥ ए८ ॥ प्राप्ता ये गिरिमेतं हि । न गम्यास्ते कुकर्मणां ॥ मुक्त्वा तले जारमिव । पापमारोहयति ते ॥ एए ॥ श्राराधितो येन जि For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ४३२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy