SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Sun Mahavir la Aradhana Kenda Acharya Sh Kalassagansen Gyanmandi ॥श् ॥ शत्रुजय सर्वातिशयत्नासुरं ॥ १० ॥ सुप्रसन्नं प्रत्नापूरैः । प्लावयंतं जगत्रयं ॥ मध्यस्थकदृष्टजनं । माहा Y- त्रैलोक्यैश्वर्यसुंदरं ॥ १५ ॥ सर्वसत्वहितं दिव्य-ग्रन्नावप्रश्रिमावृतं ॥ जिनं दृष्ट्वा सुराः सर्वे ।। मुदमापुर्वचोऽतिगां ॥ २० ॥ त्रिनिर्विशेषकं ॥ शिरांस्यधूनयन केचित् । केचन न्युग्नान्यपि ॥ विनोरुत्तारयामासु-स्तुष्टुवुः केऽपि नाकिनः ॥ १ ॥ इतः सुराष्ट्रदेशाधि-नायो गाधिनृपांगजः ॥ यादवो गिरिउर्गेशो। रिपुमलोऽन्युपागमत् ॥ २२ ॥ इत्यं समग्रलोकेषु । निषस्मेषु यथास्थिति ॥ विनोर्वचनपीयूष-पिपासुश्रवणेJO वध ॥ २३ ॥ सौधर्मेशः स्फुरन्नक्ति-ईर्षाश्रुच्छुरितांबकः ॥ रोमांचकंचुकं विवत् । स्तोतु मेवं प्रचक्रमे ॥ २४ ॥ कुम्मं ॥ जय स्वामिन् जिनाधीश । जय देव जगत्प्रनो ॥ जय त्रैलोक्यतिलक । जय संसारतारण ॥ २५ ॥ देवाधिदेव पूजाई । जय कारुण्यसागर ॥ शरणागतसंसारि-शरण्य करुणाकर ॥ २६ ॥ जय जंगमकल्पशे । जयाईत्परमेश्वर ॥ परमे- ॥२२॥ प्टिन जयानंत-जयाव्यक्त निरंजन ॥ ७॥ जय सिह स्वयंबुझ । सर्वतत्वांबुधे जय ॥ - जय सर्वसुखागार । जय नाथ महेश्वर ॥ २७ ॥ त्वमनादिरनंतस्त्वं । त्वमव्यक्तस्वरूपत्नाक्॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy