SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहाण शत्रुजय त्वामेव हि नमस्यति । सुरासुरनरेश्वराः ॥ ७ ॥ त्वया मन्यामहे धन्यं । जगदेतजगत्प- ते । नमस्तुभ्यमन्नेवाय । परतर्ककुहेतुनिः॥ ३० ॥ त्वत्तः शिवसुखानंदं । स्पृहयेऽहं तदी॥ २३॥ श्वर ॥ तव माहात्म्यमतुलं । विवुधा अपि नो विदुः ॥ ३१ ॥ त्वयि देव परं ब्रह्म । प्रापैकं सर्वतत्ववित् ॥ नगवन सर्वदा मुक्तिं । त्वदायत्तां ततो जगुः ॥ ३५ ॥ जगजुमाप्तोऽसि । मान रूपमीश्वर ॥ अन्यथा वक्तृवंध्यासौ । सृष्टिरसृष्टिवभवेत् ॥ ३३ ॥ सर्वदेवेषु देवत्वं । A त्वदशेनैव जायते ॥ परेऽपि वीतरागत्वे । मुक्तिमाहुर्यतो बुधाः ॥ ३५ ॥ निश्चयेन जगत्पू ज्य-स्त्वमेव परमेश्वर ॥ रागषोपरुझानां । तत्वतोऽनर्हणा मता ॥ ३५ ॥ नाग्यहीना न - पश्यति । नवंतं त्वन्यदेववत् ॥ चिंतारत्नं न सुलतं । नवे व्यन्यरत्नवत् ॥ ३६ ॥ यथा त्वयि प्रनावहि-विश्वाश्चर्यकरी वित्तो ॥ न तथान्येषु धिष्ण्यषु । कथं नानुप्रना नवेत् ॥ ॥ ३७॥ यत्र संचरसे नूनं । स्युर्न तत्रेतयः हितौ ॥ योजनानां शते साये । महिमा मह- तामहो ॥ ३० ॥ ध्येयस्त्वमेव नगवन् । ज्योतीरूपो हि योगिनां ॥ अष्टकर्मविघातायाअष्टांगयोगः कृतस्त्वया ॥ ३० ॥ स्वामिनामपि यः स्वामी । गुरूणामपि यो गुरुः॥ देवाना ॥२३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy