SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय स्त तत्ववित् ॥ ७ ॥ व्यंतरा विभुरूपाणि । व्यधुर्दिक्षु परास्वपि ॥ यखेने तैश्च तत्साम्यं । माहाण प्रनावः प्रभुन्नूरयं ॥ ७॥ आगत्य पूर्वहारेण । रत्नप्राकारमध्यगं ॥ प्रदक्षिणीकृत्य विभुं । न॥ १॥ त्वा नुत्वा च नक्तितः ॥ ॥ दिश्याग्नेय्यां न्यविदंत । साधवः स्वामिसंमुखाः ॥ न ः स्व गिस्त्रियस्तस्थुः । साध्व्यस्तासां च पृष्टतः ॥ १० ॥ ॥ प्रविश्य दहिणहारा । नार्थ नत्वाथ तस्थिरे ॥ नैऋत्यां नवनज्योति-व्यंतराणां स्त्रियः क्रमात् ॥ ११ ॥ प्रत्यधारा प्रविश्याथ । ज्योतिनवनव्यंतराः॥ वायव्यां दिशि नत्वाय । नायं ते समपाविशन ॥१॥समागत्योत्तरहारा । नमस्कृतजिनांघ्रयः॥ वैमानिका नरा नार्य । ऐशान्यामवतस्थिरे ॥१॥ हितीयवप्रमध्यस्था । मृगसिंहाश्वसै रित्नाः॥ जिनालोकनमाहात्म्या-विषेषुर्गतमत्सराः॥ ॥ १५ ॥ देवासुरमनुष्याणां। वाहनान्यपि नरिशः॥ प्रांतवप्रस्थितान्यासन् । क्रमोऽयं न- गवन्मते ॥ १५ ॥ अपरेऽपि यथास्थानं । सिगंधर्व किन्नराः ॥ अनूवन विभुवाक्यैक-पीयूषं ॥१॥ * पातुमुद्यताः ॥ १६॥ यद्योजनमिते सम-वसरणेऽपि कोटिशः॥ मांति मोरगसुराः । स प्रत्नावो विलुप्रसूः ॥ १७ ॥ तत्र सिंहासनासीनं । त्रयविराजितं । चामरैर्वीज्यमानं च। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy