SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजप || 30 || www.kobatirth.org वत् || ७ || त्रत्रयं त्रिभुवन - प्रभुत्वप्रश्रिमानुगं || सिंहासनोपरि दधुः । सुराः सक्तिजासुराः ॥ ८ ॥ सहस्रयोजनोत्सेधो । धर्मध्वजः पटस्फुटः ॥ शिवारोहण निःश्रेणि-रिवारोचत कांचनः || ९ || प्रतिवप्रं प्रतिहारं । तुंबरूप्रमुखाः सुराः ॥ दंमिनोऽय प्रतिहाराः । स्फारशृंगारिणोऽभवन् ॥ २०० ॥ एवं विधाय समवसरणं शरणं श्रियः ॥ व्यंतरेंज्ञः पुनः सर्व । शेषं कर्म न्यवर्त्तयन् ॥ ॥ १ ॥ सुरसंचारितस्वर्ण - पद्मदत्तपदांबुजः ॥ नवतत्वेश्वरो दाता । निधीनामपि तावतां ॥ ॥ २ ॥ स्तूयमानोऽर्थिनिर्वाक्यै - चिंत्यमानः स्वमानसैः ॥ श्रवणैः श्रूयमानश्च । वीक्ष्यमा गोकोनिः ॥ ३ ॥ जगतो जीवितमिव । सर्वस्वमिव धर्मिणां || पूर्वछारेण समव-स प्राविशत्प्रभुः ॥ ४ ॥ विशेष ॥ सधर्मचक्रिणस्तस्य । धर्मचक्रं पुरोऽनवत् ॥ स्वर्णपद्मस्थितं पाप - तमोनास्करमंमलं ॥ ॥ ५ ॥ चैत्यडुमः प्रनोः प्राप्य । कणादेव प्रदक्षिणां ॥ नवपल्लवपुष्पाढ्यो - नवदात्तानिमानवत् ॥ ६ ॥ तीर्थाय नम इत्युचै- -रुञ्चरन धर्मचक्रनृत् ॥ पूर्वाशानिमुखः सिंहा- सनमध्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा ॥ २० ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy