SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ७३ ॥ 252 25 25 as www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्री कदम्बकनामोपरिइन्द्रश्रेष्ठिकथा | स्वर्गादागत्य देवेशोऽमरमानवसाक्षिकम् । ददौ कदम्बकेत्याह्वां श्रीसिद्धधरणीभृतः ॥ १ ॥ लक्ष्मीपुरे पुरे भीम - भूपतेन्ययशालिनः । लक्ष्मीवती प्रिया पुत्रः पद्मोऽभूतां मनोहरौ ॥ २ ॥ तत्रैव नगरे भीम श्रेष्ठिनः श्रेष्ठिचेतसः । रतिप्रीत्यभिधे पत्न्यौ सुष्ठुरूपे बभूवतुः ॥ ३ ॥ ते द्वे प्रिये प्रीति - रोचिष्णू सततं मिथः । न पृथक् तिष्ठतः कस्मिन् वासरे क्षणमेककम् ॥ ४ ॥ ast दध्याविदं चित्तेऽन्यदेति गृहिणीद्वयम् । कथं प्रीतियुतं त्यक्त्वा सपत्नीभावमस्ति मे ! ॥ ५ ॥ ध्यायन् छन्नं निशि श्रेष्ठयन्यदा पत्न्योर्निरीक्षितुम् । चरित्रं तस्थिवान् यावत् तावते उत्थिते शनैः ॥ ६ ॥ वटवृक्षं समारुह्य द्वे अपि श्रेष्ठिनः प्रिये । नभोऽध्वना क्वचिद्याते हुंकारारावतत्परे ॥ ७ ॥ श्रेष्ठ दध्याविमे पत्न्यौ मदीये व्योमवर्त्मना । यत्राऽद्य जग्मतुः स्थाने तज्ज्ञातव्यं मयाऽचिरात् ॥ ८ ॥ एवं चिन्तयतस्तस्य यामादनु प्रिये तके । समेत्योत्तीर्य तरुतः स्वस्थाने तस्थतुः शनैः ॥ ९ ॥ श्रेष्ठ दध्यौ मया पत्न्यो- रमुयोश्चरितं पुरा । ईदृशं वीक्षितं नैव कदाचित्तिष्ठता गृहे ॥ १० ॥ एवं निशि नितम्बन्यो याः प्रयान्ति निजेच्छया । तासां सुशीलता नैव दृश्यतेऽत्र महीतले ॥ ११ ॥ * यतः- यात्रा - जागर - दूरनीरहरणं मातुर्गृहेऽवस्थिति-र्वस्त्रार्थं रजकोपसर्पणमपि स्याच्चचिकामेलकः । 5 66 For Private and Personal Use Only 1525 25 25255252 ॥ ७३
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy