________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥७२॥
SPSSIST1S2552SSSSSSSS
प्रासादमण्डपच्छत्र-पर्यङ्कासनविग्रहः । निर्दोपमूर्त्या दध्यौ च देवो नास्ति जिनात् परः ॥१३॥ प्राच्यरत्नमयी मूल-नाथमूर्तिररप्रभोः । तस्मिन् जिनालयेऽस्थापि भूपेन लसदुत्सवम् ॥१४॥ तत्राऽरजिननाथस्य मणीभयविभूषणैः । भूपयामास भूपालो मूर्ति सद्गतिहेतवे ॥१५॥ दिने दिनेऽर्हतः पूजां नव्या नव्या लसत्सुमैः । कुर्वाणः कारयामास भूपो नृत्यं नवं नवम् ॥१६॥ चतुष्कोटिनृसंयुक्तो भूत्वा सङ्घपतिनृपः । ग्रामे ग्रामे महं कुर्वन् तीर्थे शत्रुञ्जये ययौ ॥ १७ ॥ तत्र मुख्यजिनावासे स्नावपूजाध्वजादिभिः । स्वजन्म सफलं चक्रे भूपः सङ्घयुतो मुदा ॥१८॥ तस्मिन् सङ्घ जिनध्यानाद् लक्षमेकं जनास्तदा । सम्प्राप्य केवलज्ञानं मुक्तिपुर्या ययुः क्रमात ॥१९॥ यत्र तालध्वजः सूरि-लक्षसाधुसमन्वितः । सर्वकर्मक्षयाद् ज्ञान प्राप्य मुक्तिपुरी ययौ ॥२०॥ तत्र श्रृङ्गे जिनागारं कारयित्वा महत्तमम् । स्थापयामास नाभयं धरापालो महीधरः ॥२१ ।। श्रीसिद्धभूभृतस्ताल-ध्वजेति नाम भूपतिः । साक्षिकं सर्वसङ्घस्य व्यश्राणयद् वरोत्सवम् ॥२२॥ धरापालः पुरे स्वीये समेत्य स्वकमङ्गजम् । न्यस्य राज्ये ललौ दीक्षां पद्माचार्यान्तिके क्रमात् ॥ २३॥ पठित्वाऽनेकशास्त्राणि गुरूपान्ते सुभक्तियुग् । प्राप्य मूरिपदं चक्रे विहारं स यतीश्वरः ॥ २४ ॥ प्रबोध्य भविनो भूरीन् गत्वा शत्रजयाचले । प्राप्तज्ञानोऽगमन्मुक्ति धरापालगणाधिपः ॥ २५ ॥
BSZSCSISSESESSES25525 SZSES
॥७२॥
-
For Private and Personal Use Only