SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ४७३ ॥ 525252252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कंतावियोगदुहिओ पोट्टिलमुणिस्स पायमूलम्मि । घेत्तूण य पत्र्वज्जं कालगओ सुरवरो जाओ ॥ ४ ॥ अवहिविसरण नाऊं देवो हरिवाससंभवं मिहुणं । अवहरिऊण य तुरियं चंपानयरम्मि आणेइ ॥ ५ ॥ हरिवाससमुपपन्नो जेण य हरिऊण आणिओ इहयं । तेणं चिअ हरिराया विक्खाओ तिहुअणे जाओ ॥ ६ ॥ " हरिवंशोऽभवत्तस्माद् हरिभूपात् सुविश्रुतः । हरेः पुत्रोऽभवत् पृथ्वीपतिः प्रचलविक्रमः ॥ ११ ॥ ततो महाहरिराजाऽभवद् हिमहरिस्ततः । ततो वसुगिरिर्नृप - स्ततः सूरगिरिर्नृपः ॥ १२ ॥ ततो मित्रगिरिर्भूप-स्ततोऽभूत् सुयशा नृपः । ततो रूपगिरिर्भूपस्ततो हंसगिरिर्नृपः ॥ १३ ॥ एते त्रिखण्डभोक्तार एते सङ्घाधिपा नृपाः । हरेभूमिपतेर्वशे जिनधर्म्मधुरन्धराः ॥ १४ ॥ एवं क्रमादसङ्ख्याता हरिवंशेऽभवन्नृपाः । केचिज्जग्मुः शिवं केचित् स्वर्गलोकं व्रतग्रहात् ॥ १५ ॥ इतो राजगृहे वर्षे हरिवंशे मनोहरे । सुमित्रोऽजनि भूपालः समानस्तेजसा रवेः ॥ १६ ॥ पद्मादेव्याभिधा पत्नी शीलादिगुणशालिनी । धर्मं जिनोदितं शश्व चकार हर्षपूरिता ॥ १७ ॥ निशीथे प्राणतात् स्वर्गात् पुण्यवान् निर्जरो वरः । तस्या राज्याः सुखं गर्भेऽवततार शुभे क्षणे ॥ १८ ॥ चतुर्दशमहास्वप्न-वीक्षणाद् नृपगेहिनी । हृष्टा पत्या समं जाता गर्भे तस्मिन् स्थिते तदा ॥ १९ ॥ उच्चस्थाने तु सूर्यादि - मुख्यग्रहेषु शालिषु । स्थितेषु सुषुवे पुत्रं पद्मादेवी सुखस्थिता ॥ २० ॥ For Private and Personal Use Only 1255255252525525525525526 ॥ ४७३ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy