SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir maamanawwwwww शत्रुञ्जय कल्पवृ० ॥४७४॥ 15TISSTSESTSESESESESGSEST! अनेन्द्रमहोत्सवादि मुक्तिगमनपर्यन्त श्रीमुनिसुव्रतचरित्रं व्याख्येयं विस्तरभयान्नोक्तमत्र । मुनिसुव्रततीर्थश-तीर्थे हरिकुलोद्भवः । सुदृढोऽजनि भूपालो जितप्रत्यर्थिभूपतिः ॥२१॥ तस्माद्वसुमहीपाल-स्ततो वसुध्वजो नृपः । वसुकेतुस्ततो रत्न-केतू रत्नध्वजस्ततः ॥ २२ ॥ एवं चासङ्ख्यभूपेषु जातेषु भुजशालिषु । हरिवंशेऽभवद्भूपो यदुनामा लसदलः ॥ २३ ॥ यदोभूपस्य पुत्रोऽभूद् यादवोऽरिवनानलः । तस्याऽजनि सुतः सूरनामा सूरसमप्रभः ॥ २४ ॥ सूरस्य नन्दनौ शौरि-सुवीरौ वरविक्रमौ । अभूतां हरिवंशे तु वैरिकुम्भिमदाहरी ॥ २५ ॥ सूरः सञ्जातवैराग्यः शौरि राज्ये निजे न्यधात् । युवराजपदं दत्त्वा सुवीराय व्रतं ललौ ॥२६॥ शौरिदत्त्वा सुवीराय मथुराराज्यमञ्जसा । कुशा-विषये शौर्या-भिधं पुरं न्यवेशयत् ॥ २७ ॥ शौरेस्त्वन्धकवृष्ण्याद्या वहवः सूनवोऽभवन् । सुवीरस्याऽभवन् पुत्रा भोजवृष्ण्यादयः पुनः ॥ २८ ॥ वितीर्य मथुराराज्यं सुवीरो भोजवृष्णये । सुवीराई पुरं सिन्धु-विषयेऽस्थापयद् बरम् ॥२९॥ शौरिरन्धकवृष्णि तु न्यस्य राज्ये निजेऽन्यदा । सुप्रतिष्ठगुरोरन्ते दीक्षां लात्वा शिवं ययौ ॥३०॥ मथुरां रक्षतो न्यायाद् भोजवृष्णेमहीपतेः उग्रसेनाभिधः पुत्रोऽजनिष्टाद्भुतविक्रमः ॥३१॥ शौर्याभिधं पुरं पातोऽन्धकवृष्णेन रेशितुः । सुभद्रा गहिनी पुत्रान् दशाऽसूत यथाक्रमम् ॥३२॥ 2S2SSC252SSEGESESSPSS w mannaamaase ॥४७४॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy