SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie इत्यादि बहुशो धम्मों-पदेशं तत्र शृण्वताम् । भविनामभवन्मुक्ति-सातं स्वर्गसुखं पुनः ॥ २८ ॥ श्रीशान्तेः पुरतोऽन्येधुर्मेघवाहनभूपतिः । ध्यानं कुर्वन् शिवं प्राप सर्वपापततिक्षयात् ॥२९॥ सहस्रैः सप्तभिर्वाच-यमैः सच्छरणादरैः । सहानशनमादत्ते नन्दिषेणो गुरूत्तमः ॥३०॥ तदा तत्र महीपालाः समेत्य बहवो द्रुतम् । प्रभुं प्रपूज्य विदधुः सुरैरनशनोत्सवम् ॥३१॥ सर्वकर्मक्षयात् प्राप्य ज्ञानमादावनुत्तरम् । नन्दिषेणो ययौ मुक्ति शान्तिसम्रान्तिके क्रमात् ॥३२॥ अन्येऽपि साधवः प्राप्य ज्ञानं केवलसंज्ञकम् । स्वस्वायुषः क्षये मुक्ति-मलश्चक्रुः समीहिताः ॥३३॥ शत्रुञ्जय कल्पवृ० ॥४७१॥ PSSZOSOWESTSTUESESESC TESSSSUESESSTISTS:SESE श्रीकृष्णचरिते नेमिनाथसम्बन्धगुम्फित-साम्बप्रद्युम्नप्रमुख-श्रीकृष्णनरकगमनस्वरूपम् पज्जुन्न-संबपमुहा कुमरवरा सड्ढ-अट्ट-कोडिजुआ । जत्थ सिवं संपत्ता जयउ तयं पुंडरी तित्थं ॥ २२ ।। व्याख्या-प्रद्युम्नशाम्बप्रमुखकुमाराः सार्दाष्टकोटियुता यत्र श्रीशत्रुजये 'शिवं' मुक्ति सम्प्राप्ताः' मगता-जग्मुर्जयतात् तत्तीर्थ शत्रुञ्जयाभिधम् For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy