SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृH ॥४७०॥ SMISSSSSSSSES “अजियं जियसब्वभयं सति च पसंतसव्वगयपावं । ___जयगुरु संति गुणकरे दोवि जिणवरे पणिवयामि ॥१॥ गाहा ॥ ववगयमंगुलभावे तेहिं विउलतवनिम्मलसहावे । निरुवममहप्पभावे थोसामि सुदिट्ठसम्भावे ॥२॥ गाहा ॥" इत्यादि गाथा ४०, एवं श्रीनन्दिषेणस्या-चार्यस्य स्तवतः सतः । श्रीशान्तिमजितं सावौं युगपद् वरभावतः ॥१९॥ सन्मुखौ द्वौ जिनावासौ श्रीशान्त्यजितयोस्तदा । अभृतां त्वरितं प्राज्य-प्रभावी विलसद्द्यती ॥२०॥ युग्मम् ॥ नन्दिषेणगुरुस्तत्रागतानां देहिनां पुरः । शत्रुजयस्य माहात्म्यं जजल्पेति निरन्तरम् ॥२१॥ प्राणिभिर्य समारूढे-लोकाग्रमतिदुर्लभम् । प्राप्यते स च तीर्थेशः शाश्वतोऽयं गिरिवरः ॥ २२॥ अस्मिंस्तीर्थे महापापी चन्द्रसेननरेश्वरः । समेत्यार्चा प्रभोश्चक्रे तथा पुष्पैः सुगन्धिभिः ॥ २३ ॥ यथाऽजितं तमः सर्व नरकोत्पतिहेतुकम् । छित्त्वा प्राप्य गृहस्थोऽपि ज्ञानं मुक्ति समीयिवान् ॥२४॥ कलापुर्या नृपो भीम-नामा पापकरोऽपि हि । अत्र तीर्थे तपः कृत्वा सम्प्राप परमं पदम् ॥ २५॥ * गतेषु तीर्थनाथेषु मुक्तौ तीर्थे गतेऽर्हतः । लोकानां तारकः सोऽयं श्रवणात् कीर्तनादपि ॥२६॥5 * अनाहतां कृता पूजा स्तुतिपुष्पाक्षतादिभिः । आसंसारं कृतं पापं प्राणिनां हि व्यपोहति ॥ २७॥ IS?SES2S2SISTSESS2SSSS ॥४७०॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy