SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ४५६ ॥ 252552525 25242 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मदीयो रमणो रामो मोहजालेsसुखप्रदे । पतितो नरके गामी कथं रक्षिष्यते मया ॥ १५६८ ॥ ततो ऽच्युतेश्वरोऽभ्येत्य विप्रवेषधरस्तदा । रामं प्रति जगौ मोह-पाशे किं पतितोऽसि हि १ ।। १५६९ ।। यतः - " न य होइ कज्जसिद्धी एव कुर्णताण मोहगहिवाणं । जायइ सरीरखेयो णवरं विवरीअबुद्धीणं ॥ १ ॥ " एष ते सोदरो मृत्युं प्राप्तोऽतस्त्वं च राघव !। कुरुष्व वह्निसंस्कारं नीत्वा प्रेतवनेऽधुना ॥ १५७० ॥ रामोsवग् भवता कूटं जल्प्यते साम्प्रतं स्फुटम् । सुप्तोऽस्ति निर्भरं भ्राता विनिद्रोऽथ भविष्यति ।। १५७१ ॥ एवं प्रोक्त्वा निजस्कन्धे कृत्वा पुरवहिर्वने । गत्वा मुक्त्वा वने राम आनीयाम्राणि ऊचिवान् ॥ १५७२ ॥ भ्रातरुत्तिष्ठ वर्याणि सहकारफलानि तु । अमूनि भक्षयेदानीं तृप्तो भवेह साम्प्रतम् ।। १५७३ ।। ततोंसे लक्ष्मणं कृत्वा यावचचाल राघवः । तावत् स निर्जरश्चैकं मृतं नरं निजांसगम् ॥ १५७४ ॥ कृत्वा सन्मुखमायात - स्तदा दाशरथेः पुरः । रामोऽवग् मृतकं स्कन्धे किं कृतं भवताऽधुना ॥ १५७५ ॥ युग्मम् ॥ देवोsar मृतकस्यास्य दत्त्वौषधानि साम्प्रतम् । जीवयिष्याम्यतो राम-स्तं प्रति प्रोक्तवानिति ।। १५७६ ॥ मृतः कोऽपि न जीवेद्धि ततः स निर्जरो जगौ । इदं चेन्मृतकं ह्येत ज्जीविष्यति कथं तव १ ।। १५७७ ।। ततः स निर्जरः पद्मं शिलापृष्ठे दृढे तदा । वत्वा सिञ्चन् कबन्धेन राघवेणावलोकितः ।। १५७८ ।। रामेणोक्तं शिलायां तु न पद्मं वर्द्धते क्वचित् । स देवोssam कथं तर्हि मृतकं जीववद्भवेत् १ ।। १५७९ ।। For Private and Personal Use Only ॥ ४५६ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy