SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय Cheets ॥४५५॥ 25252525RESSES250S2525 लक्ष्मणं चाऽद्य लक्ष्मीशं मृतं ज्ञात्वा विभीषणः । सुग्रीवो वर्द्धनो मेघ-श्चन्द्रोदरः समागमन् ॥१५६०॥ रामं प्रति जगुः स्वामिन् ! शोको न क्रियते सता । जलबुद्बुदतुल्यानि देहानि सन्ति देहिनाम् ॥१५६१ ।। यतः-"जलबुब्बुय सरिसाई राहव ! देहाई सब्वजीवाणं । उप्पज्जंति चयंति अ णाणाजोणीसु पत्ताणं ॥१॥ इंदा सलोगपाला भुंजंता उत्तमाइ सोक्खाई। पुण्णखयम्मि तेऽविअ चइउं अणुहोति दुक्खाई ॥२॥ ते तत्थ मणुअदेहे तणबिंदुचलाचले अइदुग्गंधे । उप्पज्जति महाजस ! का सन्ना पायए लोए ॥३॥ अन्नं तु मयसमाणं सोयइ अहि विमूढभावेणं । मच्चुवयणे पविटुं ण सोयई चेव अप्पाणं ॥४॥ तं गत्थि जीवलोए ठाणं तिलतुसतिभागमित्तंपि । जत्थ ण जाओ जीओ जत्थेव ण पाविओ मरणं ॥५॥" एवं पुनः पुनः प्रोक्ते सुग्रीवेण खगामिना । रामो जगौ मृतो नैव सोदरो मेऽधुना खलु ॥१५६२ ॥ ततो लक्ष्मणवक्त्रं तु दृष्ट्वाऽऽहोत्तिष्ठ सोदर ! । साध्यते विषयोऽन्योऽपि वैरिवर्गाखिलोऽपि च ॥ १५६३ ॥ ततो ग्रासं मुखे लक्ष्मी-पतेः कृत्वाऽऽह राघवः । भो भ्रातर् ! भुक्ष्व पक्वान्नं पिब स्वच्छं पयः पुनः ॥१५६४ ॥ ततो विभीषणः प्राह भो ! रामोत्तिष्ठ शीघ्रतः । वैरिणः शिविरं चन्द्र(ण्ड)-मागतं स्वपुरान्तिके ॥१५६५ ॥ ततो रामः समुत्थाय चटयित्वा गुणे धनुः । टणत्कारं विधायाशूपविष्टो लक्ष्मणान्तिके || १५६६ ॥ इतोऽच्युतेश्वरः सीताजीवोऽपि मोहकर्दमे । रामं स्त्रकान्तमैक्ष्येति दध्यौ पुनः पुनर्हदि ॥१५६७ ॥ LTTITATS525252525 -- ४५५॥ - For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy