SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir AAAAAAAAAAAAAAAAmi शत्रुञ्जय कल्पवृ० ॥१८२ ॥ SISESESESTSESESCASSESSTE ततः पुत्रीमहं तस्मै दास्ये प्रारातान्त्रिताम् । पीच कुञ्जरान् वर्यान् अयुतं च तुरङ्गमान् ॥५३॥ यो भूपो भूपपुत्रो वा नरो वाऽन्यो विशारदः । स समायातु सृग्मालां लातुं कन्या(मिमां) द्रुतम् ॥ ५४॥ तदाशु दहनज्वाला कन्यायाः परितो घना परिखावद्भवन्त्येवं यमजिह्वासहोदरा ॥५५ ।। तेन बिभ्यन्न को मर्त्यः कन्याहस्तस्थितां सृजम् । लातुमभ्येति तत् कन्या विद्यते सा कुमारिका ॥५६ ।। अत्वेति पुण्यपालः मा-पालः सारपच्छिदः । ययौ कुन्दपुरे कन्यां वरीतुं तां शुभेऽहनि ॥ ५७ ॥ अनेकभूमिपालेषु मिलितेषु कनीकृते । पुण्यपालोऽवलम्ब्यैव साहसं कन्यकान्तिके ॥ ५८ ।। ययौ यावत्तदाऽकस्माद्वहिज्वाला महत्यपि । पुण्यपालकरस्पर्शाज्जगाम शान्तिमञ्जसा ॥ ५९॥ युग्मम् । ततो नृपः प्रजापालो नन्दा स्वां नन्दिनीं तदा । प्रददौ पुण्यपालाय वरोत्सवपुरस्सरम् ॥ ६०॥ नानाभरणवस्त्रादि-भूषिता नृपनन्दिनी । तदा देवकुमारीव शोभते वररूपभृत् ।। ६१ ।। * स्नानं कर्णवतंसिका च कवरी पुष्पान्विता साञ्जनं, नेत्रं गात्रविभूषणं सुतिलकं ताम्बूलमेवालकम् । वासस्चन्दनलेप कञ्चुकमथो लीलासरोजं लसदन्ताभा नखशुक्त्यलक्तरचना शृङ्गारकाः पोडश ॥ ६२ ॥ प्रजापालाङ्गजां नन्दां परिणीय सदुत्सवम् । लब्धग्रामशतः पुण्य-पालः स्वपुरमीयिवान् ॥ ६३ ॥ ततो दशसु वर्षेषु नन्दाऽसूत सुतं वरम् । पिता सूनोर्ददौ नाम रामा रुचिरोत्सवम् ॥६४ ॥ PESTIS2525252STISSPSCSCSS25 non IPL||१८२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy